रयिर्न चित्रा सूरो न सन्द्र्गायुर्न पराणो नित्यो नसूनुः | तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा || दाधार कषेममोको न रण्वो यवो न पक्वो जेता जनानाम | रषिर्न सतुभ्वा विक्षु परशस्तो वाजी न परीतो वयोदधति || दुरोकशोचिः करतुर्न नित्यो जायेव योनावरं विश्वस्मै | चित्रो यदभ्राट छवेतो न विक्षु रथो न रुक्मी तवेषः समत्सु || सेनेव सर्ष्टामं दधात्यस्तुर्न दिद्युत तवेषप्रतीका | यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम || तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम | सिन्धुर्न कषोदः पर नीचीरैनोन नवन्त गावः सवर्द्र्शीके || rayirna citrā sūro na sandṛghāyurna prāṇo nityo nasūnuḥ | takvā na bhūrṇirvanā siṣakti payo na dhenuḥ śucirvibhāvā || dādhāra kṣemamoko na raṇvo yavo na pakvo jetā janānām | ṛṣirna stubhvā vikṣu praśasto vājī na prīto vayodadhati || durokaśociḥ kraturna nityo jāyeva yonāvaraṃ viśvasmai | citro yadabhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu || seneva sṛṣṭāmaṃ dadhātyasturna didyut tveṣapratīkā | yamo ha jāto yamo janitvaṃ jāraḥ kanīnāṃ patirjanīnām || taṃ vaścarāthā vayaṃ vasatyāstaṃ na ghāvo nakṣanta iddham | sindhurna kṣodaḥ pra nīcīrainon navanta ghāvaḥ svardṛśīke || |