Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 066

रयिर्न चित्रा सूरो न सन्द्र्गायुर्न पराणो नित्यो नसूनुः | 
तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा || 
दाधार कषेममोको न रण्वो यवो न पक्वो जेता जनानाम | 
रषिर्न सतुभ्वा विक्षु परशस्तो वाजी न परीतो वयोदधति || 
दुरोकशोचिः करतुर्न नित्यो जायेव योनावरं विश्वस्मै | 
चित्रो यदभ्राट छवेतो न विक्षु रथो न रुक्मी तवेषः समत्सु || 
सेनेव सर्ष्टामं दधात्यस्तुर्न दिद्युत तवेषप्रतीका | 
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम || 
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम | 
सिन्धुर्न कषोदः पर नीचीरैनोन नवन्त गावः सवर्द्र्शीके ||
rayirna citrā sūro na sandṛghāyurna prāṇo nityo nasūnuḥ | 
takvā na bhūrṇirvanā siṣakti payo na dhenuḥ śucirvibhāvā || 
dādhāra kṣemamoko na raṇvo yavo na pakvo jetā janānām | 
ṛṣirna stubhvā vikṣu praśasto vājī na prīto vayodadhati || 
durokaśociḥ kraturna nityo jāyeva yonāvaraṃ viśvasmai | 
citro yadabhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu || 
seneva sṛṣṭāmaṃ dadhātyasturna didyut tveṣapratīkā | 
yamo ha jāto yamo janitvaṃ jāraḥ kanīnāṃ patirjanīnām || 
taṃ vaścarāthā vayaṃ vasatyāstaṃ na ghāvo nakṣanta iddham | 
sindhurna kṣodaḥ pra nīcīrainon navanta ghāvaḥ svardṛśīke ||