पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम | सजोषा धीराः पदैरनु गमन्नुप तवा सीदन विश्वेयजत्राः || रतस्य देवा अनु वरता गुर्भुवत परिष्टिर्द्यौर्न भूम | वर्धन्तीमापः पन्वा सुशिश्विं रतस्य योना गर्भे सुजातम || पुष्टिर्न रण्वा कषितिर्न पर्थिवी गिरिर्न भुज्म कषोदो न शम्भु | अत्यो नाज्मन सर्गप्रतक्तः सिन्धुर्न कषोदः क ईं वराते || जामिः सिन्धूनां भरातेव सवस्रामिभ्यान न राजा वनान्यत्ति | यद वातजूतो वना वयस्थादग्निर्ह दाति रोमा पर्थिव्याः || शवसित्यप्सु हंसो न सीदन करत्वा चेतिष्ठो विशामुषर्भुत | सोमो न वेधा रतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः || paśvā na tāyuṃ ghuhā catantaṃ namo yujānaṃ namo vahantam | sajoṣā dhīrāḥ padairanu ghmannupa tvā sīdan viśveyajatrāḥ || ṛtasya devā anu vratā ghurbhuvat pariṣṭirdyaurna bhūma | vardhantīmāpaḥ panvā suśiśviṃ ṛtasya yonā gharbhe sujātam || puṣṭirna raṇvā kṣitirna pṛthivī ghirirna bhujma kṣodo na śambhu | atyo nājman sarghaprataktaḥ sindhurna kṣodaḥ ka īṃ varāte || jāmiḥ sindhūnāṃ bhrāteva svasrāmibhyān na rājā vanānyatti | yad vātajūto vanā vyasthādaghnirha dāti romā pṛthivyāḥ || śvasityapsu haṃso na sīdan kratvā cetiṣṭho viśāmuṣarbhut | somo na vedhā ṛtaprajātaḥ paśurna śiśvā vibhurdūrebhāḥ || |