Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 065

पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम | 
सजोषा धीराः पदैरनु गमन्नुप तवा सीदन विश्वेयजत्राः || 
रतस्य देवा अनु वरता गुर्भुवत परिष्टिर्द्यौर्न भूम | 
वर्धन्तीमापः पन्वा सुशिश्विं रतस्य योना गर्भे सुजातम || 
पुष्टिर्न रण्वा कषितिर्न पर्थिवी गिरिर्न भुज्म कषोदो न शम्भु | 
अत्यो नाज्मन सर्गप्रतक्तः सिन्धुर्न कषोदः क ईं वराते || 
जामिः सिन्धूनां भरातेव सवस्रामिभ्यान न राजा वनान्यत्ति | 
यद वातजूतो वना वयस्थादग्निर्ह दाति रोमा पर्थिव्याः || 
शवसित्यप्सु हंसो न सीदन करत्वा चेतिष्ठो विशामुषर्भुत | 
सोमो न वेधा रतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ||
paśvā na tāyuṃ ghuhā catantaṃ namo yujānaṃ namo vahantam | 
sajoṣā dhīrāḥ padairanu ghmannupa tvā sīdan viśveyajatrāḥ || 
ṛtasya devā anu vratā ghurbhuvat pariṣṭirdyaurna bhūma | 
vardhantīmāpaḥ panvā suśiśviṃ ṛtasya yonā gharbhe sujātam || 
puṣṭirna raṇvā kṣitirna pṛthivī ghirirna bhujma kṣodo na śambhu | 
atyo nājman sarghaprataktaḥ sindhurna kṣodaḥ ka īṃ varāte || 
jāmiḥ sindhūnāṃ bhrāteva svasrāmibhyān na rājā vanānyatti | 
yad vātajūto vanā vyasthādaghnirha dāti romā pṛthivyāḥ || 
śvasityapsu haṃso na sīdan kratvā cetiṣṭho viśāmuṣarbhut | 
somo na vedhā ṛtaprajātaḥ paśurna śiśvā vibhurdūrebhāḥ ||