Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 064

वर्ष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिं पर भरा मरुद्भ्यः | 
अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः || 
ते जज्ञिरे दिव रष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः | 
पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसः || 
युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव | 
दर्ळ्हा चिद विश्वा भुवनानि पार्थिवा पर चयावयन्तिदिव्यानि मज्मना || 
चित्रैरञ्जिभिर्वपुषे वयञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे | 
अंसेष्वेषां नि मिम्र्क्षुर रष्टयः साकं जज्ञिरे सवधया दिवो नरः || 
ईशानक्र्तो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रत | 
दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः || 
पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवः | 
अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम || 
महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसो रघुष्यदः | 
मर्गा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम || 
सिंहा इव नानदति परचेतसः पिशा इव सुपिशो विश्ववेदसः | 
कषपो जिन्वन्तः पर्षतीभिर रष्टिभिः समित सबाधः शवसाहिमन्यवः || 
रोदसी आ वदता गणश्रियो नर्षाचः शूराः शवसाहिमन्यवः | 
आ वन्धुरेष्वमतिर्न दर्शता विद्युन न तस्थौ मरुतो रथेषु वः || 
विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः | 
अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयो नरः || 
हिरण्ययेभिः पविभिः पयोव्र्ध उज्जिघ्नन्त आपथ्यो न पर्वतान | 
मखा अयासः सवस्र्तो धरुवच्युतो दुध्रक्र्तो मरुतो भराजद्र्ष्टयः || 
घर्षुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसि | 
रजस्तुरं तवसं मारुतं गणं रजीषिणंव्र्षणं सश्चत शरिये || 
पर नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत | 
अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति || 
चर्क्र्त्यं मरुतः पर्त्सु दुष्टरं दयुमन्तं शुष्मं मघवत्सु धत्तन | 
धनस्प्र्तमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः || 
नू षठिरं मरुतो वीरवन्तं रतीषाहं रयिमस्मासु धत्त | 
सहस्रिणं शतिनं शूशुवांसं परातर मक्षू धियावसुर जगम्यात ||
vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktiṃ pra bharā marudbhyaḥ | 
apo na dhīro manasā suhastyo ghiraḥ samañje vidatheṣvābhuvaḥ || 
te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ | 
pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsinoghoravarpasaḥ || 
yuvāno rudrā ajarā abhoghghano vavakṣuradhrighāvaḥ parvatā iva | 
dṛḷhā cid viśvā bhuvanāni pārthivā pra cyāvayantidivyāni majmanā || 
citrairañjibhirvapuṣe vyañjate vakṣassu rukmānadhi yetire śubhe | 
aṃseṣveṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ || 
īśānakṛto dhunayo riśādaso vātān vidyutastaviṣībhirakrata | 
duhantyūdhardivyāni dhūtayo bhūmiṃ pinvanti payasāparijrayaḥ || 
pinvantyapo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣvābhuvaḥ | 
atyaṃ na mihe vi nayanti vājinamutsaṃ duhanti stanayantamakṣitam || 
mahiṣāso māyinaścitrabhānavo ghirayo na svatavaso raghuṣyadaḥ | 
mṛghā iva hastinaḥ khādathā vanā yadāruṇīṣu taviṣīrayughdhvam || 
siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ | 
kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ samit sabādhaḥ śavasāhimanyavaḥ || 
rodasī ā vadatā ghaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ | 
ā vandhureṣvamatirna darśatā vidyun na tasthau maruto ratheṣu vaḥ || 
viśvavedaso rayibhiḥ samokasaḥ sammiślāsastaviṣībhirvirapśinaḥ | 
astāra iṣuṃ dadhire ghabhastyoranantaśuṣmā vṛṣakhādayo naraḥ || 
hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān | 
makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ || 
ghṛṣuṃ pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā ghṛṇīmasi | 
rajasturaṃ tavasaṃ mārutaṃ ghaṇaṃ ṛjīṣiṇaṃvṛṣaṇaṃ saścata śriye || 
pra nū sa martaḥ śavasā janānati tasthau va ūtī maruto yamāvata | 
arvadbhirvajaṃ bharate dhanā nṛbhirāpṛchyaṃkratumā kṣeti puṣyati || 
carkṛtyaṃ marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmaṃ maghavatsu dhattana | 
dhanaspṛtamukthyaṃ viśvacarṣaṇiṃ tokaṃ puṣyema tanayaṃ śataṃ himaḥ || 
nū ṣṭhiraṃ maruto vīravantaṃ ṛtīṣāhaṃ rayimasmāsu dhatta | 
sahasriṇaṃ śatinaṃ śūśuvāṃsaṃ prātar makṣū dhiyāvasur jaghamyāt ||