वर्ष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिं पर भरा मरुद्भ्यः | अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः || ते जज्ञिरे दिव रष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः | पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसः || युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव | दर्ळ्हा चिद विश्वा भुवनानि पार्थिवा पर चयावयन्तिदिव्यानि मज्मना || चित्रैरञ्जिभिर्वपुषे वयञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे | अंसेष्वेषां नि मिम्र्क्षुर रष्टयः साकं जज्ञिरे सवधया दिवो नरः || ईशानक्र्तो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रत | दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः || पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवः | अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम || महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसो रघुष्यदः | मर्गा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम || सिंहा इव नानदति परचेतसः पिशा इव सुपिशो विश्ववेदसः | कषपो जिन्वन्तः पर्षतीभिर रष्टिभिः समित सबाधः शवसाहिमन्यवः || रोदसी आ वदता गणश्रियो नर्षाचः शूराः शवसाहिमन्यवः | आ वन्धुरेष्वमतिर्न दर्शता विद्युन न तस्थौ मरुतो रथेषु वः || विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः | अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयो नरः || हिरण्ययेभिः पविभिः पयोव्र्ध उज्जिघ्नन्त आपथ्यो न पर्वतान | मखा अयासः सवस्र्तो धरुवच्युतो दुध्रक्र्तो मरुतो भराजद्र्ष्टयः || घर्षुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसि | रजस्तुरं तवसं मारुतं गणं रजीषिणंव्र्षणं सश्चत शरिये || पर नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत | अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति || चर्क्र्त्यं मरुतः पर्त्सु दुष्टरं दयुमन्तं शुष्मं मघवत्सु धत्तन | धनस्प्र्तमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः || नू षठिरं मरुतो वीरवन्तं रतीषाहं रयिमस्मासु धत्त | सहस्रिणं शतिनं शूशुवांसं परातर मक्षू धियावसुर जगम्यात || vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktiṃ pra bharā marudbhyaḥ | apo na dhīro manasā suhastyo ghiraḥ samañje vidatheṣvābhuvaḥ || te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ | pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsinoghoravarpasaḥ || yuvāno rudrā ajarā abhoghghano vavakṣuradhrighāvaḥ parvatā iva | dṛḷhā cid viśvā bhuvanāni pārthivā pra cyāvayantidivyāni majmanā || citrairañjibhirvapuṣe vyañjate vakṣassu rukmānadhi yetire śubhe | aṃseṣveṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ || īśānakṛto dhunayo riśādaso vātān vidyutastaviṣībhirakrata | duhantyūdhardivyāni dhūtayo bhūmiṃ pinvanti payasāparijrayaḥ || pinvantyapo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣvābhuvaḥ | atyaṃ na mihe vi nayanti vājinamutsaṃ duhanti stanayantamakṣitam || mahiṣāso māyinaścitrabhānavo ghirayo na svatavaso raghuṣyadaḥ | mṛghā iva hastinaḥ khādathā vanā yadāruṇīṣu taviṣīrayughdhvam || siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ | kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ samit sabādhaḥ śavasāhimanyavaḥ || rodasī ā vadatā ghaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ | ā vandhureṣvamatirna darśatā vidyun na tasthau maruto ratheṣu vaḥ || viśvavedaso rayibhiḥ samokasaḥ sammiślāsastaviṣībhirvirapśinaḥ | astāra iṣuṃ dadhire ghabhastyoranantaśuṣmā vṛṣakhādayo naraḥ || hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān | makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ || ghṛṣuṃ pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā ghṛṇīmasi | rajasturaṃ tavasaṃ mārutaṃ ghaṇaṃ ṛjīṣiṇaṃvṛṣaṇaṃ saścata śriye || pra nū sa martaḥ śavasā janānati tasthau va ūtī maruto yamāvata | arvadbhirvajaṃ bharate dhanā nṛbhirāpṛchyaṃkratumā kṣeti puṣyati || carkṛtyaṃ marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmaṃ maghavatsu dhattana | dhanaspṛtamukthyaṃ viśvacarṣaṇiṃ tokaṃ puṣyema tanayaṃ śataṃ himaḥ || nū ṣṭhiraṃ maruto vīravantaṃ ṛtīṣāhaṃ rayimasmāsu dhatta | sahasriṇaṃ śatinaṃ śūśuvāṃsaṃ prātar makṣū dhiyāvasur jaghamyāt || |
sukta 064
Subpages (15):
Mantra Rig 01.064.001
Mantra Rig 01.064.002
Mantra Rig 01.064.003
Mantra Rig 01.064.004
Mantra Rig 01.064.005
Mantra Rig 01.064.006
Mantra Rig 01.064.007
Mantra Rig 01.064.008
Mantra Rig 01.064.009
Mantra Rig 01.064.010
Mantra Rig 01.064.011
Mantra Rig 01.064.012
Mantra Rig 01.064.013
Mantra Rig 01.064.014
Mantra Rig 01.064.015
Comments