Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 063

तवं महानिन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पर्थिवीमे धाः | 
यद ध ते विश्वा गिरयश्चिदभ्वा भिया दर्ळ्हासः किरणा नैजन || 
आ यद धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात | 
येनाविहर्यतक्रतो अमित्रान पुर इष्णासि पुरुहूत पूर्वीः || 
तवं सत्य इन्द्र धर्ष्णुरेतान तवं रभुक्षा नर्यस्त्वंषाट | 
तवं शुष्णं वर्जने पर्क्ष आणौ यूने कुत्सायद्युमते सचाहन || 
तवं ह तयदिन्द्र चोदीः सखा वर्त्रं यद वज्रिन वर्षकर्मन्नुभ्नाः | 
यद ध शूर वर्षमणः पराचैर्वि दस्यून्र्योनावक्र्तो वर्थाषाट || 
तवं ह तयदिन्द्रारिषण्यन दर्ळ्हस्य चिन मर्तानामजुष्टौ | 
वयस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान || 
तवां ह तयदिन्द्रार्णसातौ सवर्मीळ्हे नर आजा हवन्ते | 
तव सवधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत || 
तवं ह तयदिन्द्र सप्त युध्यन पुरो वज्रिन पुरुकुत्साय दर्दः | 
बर्हिर्न यत सुदासे वर्था वर्गंहो राजन वरिवः पूरवे कः || 
तवं तयां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन | 
यया शूर परत्यस्मभ्यं यंसि तमनमूर्जं न विश्वध कषरध्यै || 
अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम | 
सुपेशसं वाजमा भरा नः परातर मक्षू धियावसुर जगम्यात ||
tvaṃ mahānindra yo ha śuṣmairdyāvā jajñānaḥ pṛthivīame dhāḥ | 
yad dha te viśvā ghirayaścidabhvā bhiyā dṛḷhāsaḥ kiraṇā naijan || 
ā yad dharī indra vivratā verā te vajraṃ jaritā bāhvordhāt | 
yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ || 
tvaṃ satya indra dhṛṣṇuretān tvaṃ ṛbhukṣā naryastvaṃṣāṭ | 
tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāyadyumate sacāhan || 
tvaṃ ha tyadindra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmannubhnāḥ | 
yad dha śūra vṛṣamaṇaḥ parācairvi dasyūnryonāvakṛto vṛthāṣāṭ || 
tvaṃ ha tyadindrāriṣaṇyan dṛḷhasya cin martānāmajuṣṭau | 
vyasmadā kāṣṭhā arvate varghaneva vajriñchnathihyamitrān || 
tvāṃ ha tyadindrārṇasātau svarmīḷhe nara ājā havante | 
tava svadhāva iyamā samarya ūtirvājeṣvatasāyyā bhūt || 
tvaṃ ha tyadindra sapta yudhyan puro vajrin purukutsāya dardaḥ | 
barhirna yat sudāse vṛthā varghaṃho rājan varivaḥ pūrave kaḥ || 
tvaṃ tyāṃ na indra deva citrāmiṣamāpo na pīpayaḥ parijman | 
yayā śūra pratyasmabhyaṃ yaṃsi tmanamūrjaṃ na viśvadha kṣaradhyai || 
akāri ta indra ghotamebhirbrahmāṇyoktā namasā haribhyām | 
supeśasaṃ vājamā bharā naḥ prātar makṣū dhiyāvasur jaghamyāt ||