Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 062

पर मन्महे शवसानाय शूषमाङगूषं गिर्वणसे अङगिरस्वत | 
सुव्र्क्तिभिः सतुवत रग्मियायार्चामार्कं नरे विश्रुताय || 
पर वो महे महि नमो भरध्वमाङगूष्यं शवसानाय साम | 
येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङगिरसो गा अविन्दन || 
इन्द्रस्याङगिरसां चेष्टौ विदत सरमा तनयाय धासिम | 
बर्हस्पतिर्भिनदद्रिं विदद गाः समुस्रियाभिर्वावशन्त नरः || 
स सुष्टुभा स सतुभा सप्त विप्रैः सवरेणाद्रिं सवर्यो नवग्वैः | 
सरण्युभिः फलिगमिन्द्र शक्र वलं रवेणदरयो दशग्वैः || 
गर्णानो अङगिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः | 
वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः || 
तदु परयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः | 
उपह्वरे यदुपरा अपिन्वन मध्वर्णसो नद्यश्चतस्रः || 
दविता वि वव्रे सनजा सनीळे अयास्य सतवमानेभिरर्कैः | 
भगो न मेने परमे वयोमन्नधारयद रोदसी सुदंसाः || 
सनाद दिवं परि भूमा विरूपे पुनर्भुवा युवती सवेभिरेवैः | 
कर्ष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या || 
सनेमि सख्यं सवपस्यमानः सूनुर्दाधार शवसा सुदंसाः | 
आमासु चिद दधिषे पक्वमन्तः पयः कर्ष्णासु रुशद रोहिणीषु || 
सनात सनीला अवनीरवाता वरता रक्षन्ते अम्र्ताः सहोभिः | 
पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति सवसारो अह्रयाणम || 
सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः | 
पतिं न पत्नीरुशतीरुशन्तं सप्र्शन्ति तवा शवसावन्मनीषाः || 
सनादेव तव रायो गभस्तौ न कषीयन्ते नोप दस्यन्ति दस्म | 
दयुमानसि करतुमानिन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः || 
सनायते गोतम इन्द्र नव्यमतक्षद बरह्म हरियोजनाय | 
सुनीथाय नः शवसान नोधाः परातर मक्षू धियावसुर जगम्यात||
pra manmahe śavasānāya śūṣamāṅghūṣaṃ ghirvaṇase aṅghirasvat | 
suvṛktibhiḥ stuvata ṛghmiyāyārcāmārkaṃ nare viśrutāya || 
pra vo mahe mahi namo bharadhvamāṅghūṣyaṃ śavasānāya sāma | 
yenā naḥ pūrve pitaraḥ padajñā arcanto aṅghiraso ghā avindan || 
indrasyāṅghirasāṃ ceṣṭau vidat saramā tanayāya dhāsim | 
bṛhaspatirbhinadadriṃ vidad ghāḥ samusriyābhirvāvaśanta naraḥ || 
sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navaghvaiḥ | 
saraṇyubhiḥ phalighamindra śakra valaṃ raveṇadarayo daśaghvaiḥ || 
ghṛṇāno aṅghirobhirdasma vi varuṣasā sūryeṇa ghobhirandhaḥ | 
vi bhūmyā aprathaya indra sānu divo raja uparamastabhāyaḥ || 
tadu prayakṣatamamasya karma dasmasya cārutamamasti daṃsaḥ | 
upahvare yaduparā apinvan madhvarṇaso nadyaścatasraḥ || 
dvitā vi vavre sanajā sanīḷe ayāsya stavamānebhirarkaiḥ | 
bhagho na mene parame vyomannadhārayad rodasī sudaṃsāḥ || 
sanād divaṃ pari bhūmā virūpe punarbhuvā yuvatī svebhirevaiḥ | 
kṛṣṇebhiraktoṣā ruśadbhirvapurbhirā carato anyānyā || 
sanemi sakhyaṃ svapasyamānaḥ sūnurdādhāra śavasā sudaṃsāḥ | 
āmāsu cid dadhiṣe pakvamantaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu || 
sanāt sanīlā avanīravātā vratā rakṣante amṛtāḥ sahobhiḥ | 
purū sahasrā janayo na patnīrduvasyanti svasāro ahrayāṇam || 
sanāyuvo namasā navyo arkairvasūyavo matayo dasma dadruḥ | 
patiṃ na patnīruśatīruśantaṃ spṛśanti tvā śavasāvanmanīṣāḥ || 
sanādeva tava rāyo ghabhastau na kṣīyante nopa dasyanti dasma | 
dyumānasi kratumānindra dhīraḥ śikṣā śacīvastava naḥ śacībhiḥ || 
sanāyate ghotama indra navyamatakṣad brahma hariyojanāya | 
sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jaghamyāt||