पर मन्महे शवसानाय शूषमाङगूषं गिर्वणसे अङगिरस्वत | सुव्र्क्तिभिः सतुवत रग्मियायार्चामार्कं नरे विश्रुताय || पर वो महे महि नमो भरध्वमाङगूष्यं शवसानाय साम | येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङगिरसो गा अविन्दन || इन्द्रस्याङगिरसां चेष्टौ विदत सरमा तनयाय धासिम | बर्हस्पतिर्भिनदद्रिं विदद गाः समुस्रियाभिर्वावशन्त नरः || स सुष्टुभा स सतुभा सप्त विप्रैः सवरेणाद्रिं सवर्यो नवग्वैः | सरण्युभिः फलिगमिन्द्र शक्र वलं रवेणदरयो दशग्वैः || गर्णानो अङगिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः | वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः || तदु परयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः | उपह्वरे यदुपरा अपिन्वन मध्वर्णसो नद्यश्चतस्रः || दविता वि वव्रे सनजा सनीळे अयास्य सतवमानेभिरर्कैः | भगो न मेने परमे वयोमन्नधारयद रोदसी सुदंसाः || सनाद दिवं परि भूमा विरूपे पुनर्भुवा युवती सवेभिरेवैः | कर्ष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या || सनेमि सख्यं सवपस्यमानः सूनुर्दाधार शवसा सुदंसाः | आमासु चिद दधिषे पक्वमन्तः पयः कर्ष्णासु रुशद रोहिणीषु || सनात सनीला अवनीरवाता वरता रक्षन्ते अम्र्ताः सहोभिः | पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति सवसारो अह्रयाणम || सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः | पतिं न पत्नीरुशतीरुशन्तं सप्र्शन्ति तवा शवसावन्मनीषाः || सनादेव तव रायो गभस्तौ न कषीयन्ते नोप दस्यन्ति दस्म | दयुमानसि करतुमानिन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः || सनायते गोतम इन्द्र नव्यमतक्षद बरह्म हरियोजनाय | सुनीथाय नः शवसान नोधाः परातर मक्षू धियावसुर जगम्यात|| pra manmahe śavasānāya śūṣamāṅghūṣaṃ ghirvaṇase aṅghirasvat | suvṛktibhiḥ stuvata ṛghmiyāyārcāmārkaṃ nare viśrutāya || pra vo mahe mahi namo bharadhvamāṅghūṣyaṃ śavasānāya sāma | yenā naḥ pūrve pitaraḥ padajñā arcanto aṅghiraso ghā avindan || indrasyāṅghirasāṃ ceṣṭau vidat saramā tanayāya dhāsim | bṛhaspatirbhinadadriṃ vidad ghāḥ samusriyābhirvāvaśanta naraḥ || sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navaghvaiḥ | saraṇyubhiḥ phalighamindra śakra valaṃ raveṇadarayo daśaghvaiḥ || ghṛṇāno aṅghirobhirdasma vi varuṣasā sūryeṇa ghobhirandhaḥ | vi bhūmyā aprathaya indra sānu divo raja uparamastabhāyaḥ || tadu prayakṣatamamasya karma dasmasya cārutamamasti daṃsaḥ | upahvare yaduparā apinvan madhvarṇaso nadyaścatasraḥ || dvitā vi vavre sanajā sanīḷe ayāsya stavamānebhirarkaiḥ | bhagho na mene parame vyomannadhārayad rodasī sudaṃsāḥ || sanād divaṃ pari bhūmā virūpe punarbhuvā yuvatī svebhirevaiḥ | kṛṣṇebhiraktoṣā ruśadbhirvapurbhirā carato anyānyā || sanemi sakhyaṃ svapasyamānaḥ sūnurdādhāra śavasā sudaṃsāḥ | āmāsu cid dadhiṣe pakvamantaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu || sanāt sanīlā avanīravātā vratā rakṣante amṛtāḥ sahobhiḥ | purū sahasrā janayo na patnīrduvasyanti svasāro ahrayāṇam || sanāyuvo namasā navyo arkairvasūyavo matayo dasma dadruḥ | patiṃ na patnīruśatīruśantaṃ spṛśanti tvā śavasāvanmanīṣāḥ || sanādeva tava rāyo ghabhastau na kṣīyante nopa dasyanti dasma | dyumānasi kratumānindra dhīraḥ śikṣā śacīvastava naḥ śacībhiḥ || sanāyate ghotama indra navyamatakṣad brahma hariyojanāya | sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jaghamyāt|| |
sukta 062
Subpages (13):
Mantra Rig 01.062.001
Mantra Rig 01.062.002
Mantra Rig 01.062.003
Mantra Rig 01.062.004
Mantra Rig 01.062.005
Mantra Rig 01.062.006
Mantra Rig 01.062.007
Mantra Rig 01.062.008
Mantra Rig 01.062.009
Mantra Rig 01.062.010
Mantra Rig 01.062.011
Mantra Rig 01.062.012
Mantra Rig 01.062.013
Comments