अस्मा इदु पर तवसे तुराय परयो न हर्मि सतोमं माहिनाय | रचीषमायाध्रिगव ओहमिन्द्राय बरह्माणि राततमा || अस्मा इदु परय इव पर यंसि भराम्याङगूषं बाधे सुव्र्क्ति | इन्द्राय हर्दा मनसा मनीषा परत्नाय पत्ये धियोमर्जयन्त || अस्मा इदु तयमुपमं सवर्षां भराम्याङगूषमास्येन | मंहिष्ठमछोक्तिभिर्मतीनां सुव्र्क्तिभिः सूरिं वाव्र्धध्यै || अस्मा इदु सतोमं सं हिनोमि रथं न तष्टेव तत्सिनाय | गिरश्च गिर्वाहसे सुव्र्क्तीन्द्राय विश्वमिन्वं मेधिराय || अस्मा इदु सप्तिमिव शरवस्येन्द्रायार्कं जुह्वा समञ्जे | वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम || अस्मा इदु तवष्टा तक्षद वज्रं सवपस्तमं सवर्यं रणाय | वर्त्रस्य चिद विदद येन मर्म तुजन्नीशानस्तुजता कियेधाः || अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना | मुषायद विष्णुः पचतं सहीयान विध्यद वराहन्तिरो अद्रिमस्ता || अस्मा इदु गनाश्चिद देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः | परि दयावाप्र्थिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः || अस्येदेव पर रिरिचे महित्वं दिवस पर्थिव्याः पर्यन्तरिक्षात | सवराळ इन्द्रो दम आ विश्वगूर्तः सवरिरमत्रो ववक्षे रणाय || अस्येदेव शवसा शुषन्तं वि वर्श्चद वज्रेण वर्त्रमिन्द्रः | गा न वराणा अवनीरमुञ्चदभि शरवो दावने सचेताः || अस्येदु तवेषसा रन्त सिन्धवः परि यद वज्रेण सीमयछत | ईशानक्र्द दाशुषे दशस्यन तुर्वीतये गाधं तुर्वणिः कः || अस्मा इदु पर भरा तूतुजानो वर्त्राय वज्रमीशानः कियेधाः | गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै || अस्येदु पर बरूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः | युधे यदिष्णान आयुधान्य रघायमाणो निरिणाति शत्रून || अस्येदु भिया गिरयश्च दर्ळ्हा दयावा च भूमा जनुषस्तुजेते | उपो वेनस्य जोगुवान ओणिं सद्यो भुवद वीर्याय नोधाः || अस्मा इदु तयदनु दाय्येषामेको यद वव्ने भूरेरीशानः | परैतशं सूर्ये पस्प्र्धानं सौवश्व्ये सुष्विमावदिन्द्रः || एवा ते हारियोजना सुव्र्क्तीन्द्र बरह्माणि गोतमासो अक्रन | ऐषु विश्वपेशसं धियं धाः परातर मक्षू धियावसुर जगम्यात|| asmā idu pra tavase turāya prayo na harmi stomaṃ māhināya | ṛcīṣamāyādhrighava ohamindrāya brahmāṇi rātatamā || asmā idu praya iva pra yaṃsi bharāmyāṅghūṣaṃ bādhe suvṛkti | indrāya hṛdā manasā manīṣā pratnāya patye dhiyomarjayanta || asmā idu tyamupamaṃ svarṣāṃ bharāmyāṅghūṣamāsyena | maṃhiṣṭhamachoktibhirmatīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai || asmā idu stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya | ghiraśca ghirvāhase suvṛktīndrāya viśvaminvaṃ medhirāya || asmā idu saptimiva śravasyendrāyārkaṃ juhvā samañje | vīraṃ dānaukasaṃ vandadhyai purāṃ ghūrtaśravasaṃ darmāṇam || asmā idu tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya | vṛtrasya cid vidad yena marma tujannīśānastujatā kiyedhāḥ || asyedu mātuḥ savaneṣu sadyo mahaḥ pituṃ papivāñcārvannā | muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhantiro adrimastā || asmā idu ghnāścid devapatnīrindrāyārkamahihatya ūvuḥ | pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṃ pariṣṭaḥ || asyedeva pra ririce mahitvaṃ divas pṛthivyāḥ paryantarikṣāt | svarāḷ indro dama ā viśvaghūrtaḥ svariramatro vavakṣe raṇāya || asyedeva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtramindraḥ | ghā na vrāṇā avanīramuñcadabhi śravo dāvane sacetāḥ || asyedu tveṣasā ranta sindhavaḥ pari yad vajreṇa sīmayachat | īśānakṛd dāśuṣe daśasyan turvītaye ghādhaṃ turvaṇiḥ kaḥ || asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ | ghorna parva vi radā tiraśceṣyannarṇāṃsyapāṃ caradhyai || asyedu pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ | yudhe yadiṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn || asyedu bhiyā ghirayaśca dṛḷhā dyāvā ca bhūmā januṣastujete | upo venasya joghuvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ || asmā idu tyadanu dāyyeṣāmeko yad vavne bhūrerīśānaḥ | praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvimāvadindraḥ || evā te hāriyojanā suvṛktīndra brahmāṇi ghotamāso akran | aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jaghamyāt|| s |
sukta 061
Subpages (16):
Mantra Rig 01.061.001
Mantra Rig 01.061.002
Mantra Rig 01.061.003
Mantra Rig 01.061.004
Mantra Rig 01.061.005
Mantra Rig 01.061.006
Mantra Rig 01.061.007
Mantra Rig 01.061.008
Mantra Rig 01.061.009
Mantra Rig 01.061.010
Mantra Rig 01.061.011
Mantra Rig 01.061.012
Mantra Rig 01.061.013
Mantra Rig 01.061.014
Mantra Rig 01.061.015
Mantra Rig 01.061.016
Comments