Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 061

अस्मा इदु पर तवसे तुराय परयो न हर्मि सतोमं माहिनाय | 
रचीषमायाध्रिगव ओहमिन्द्राय बरह्माणि राततमा || 
अस्मा इदु परय इव पर यंसि भराम्याङगूषं बाधे सुव्र्क्ति | 
इन्द्राय हर्दा मनसा मनीषा परत्नाय पत्ये धियोमर्जयन्त || 
अस्मा इदु तयमुपमं सवर्षां भराम्याङगूषमास्येन | 
मंहिष्ठमछोक्तिभिर्मतीनां सुव्र्क्तिभिः सूरिं वाव्र्धध्यै || 
अस्मा इदु सतोमं सं हिनोमि रथं न तष्टेव तत्सिनाय | 
गिरश्च गिर्वाहसे सुव्र्क्तीन्द्राय विश्वमिन्वं मेधिराय || 
अस्मा इदु सप्तिमिव शरवस्येन्द्रायार्कं जुह्वा समञ्जे | 
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम || 
अस्मा इदु तवष्टा तक्षद वज्रं सवपस्तमं सवर्यं रणाय | 
वर्त्रस्य चिद विदद येन मर्म तुजन्नीशानस्तुजता कियेधाः || 
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना | 
मुषायद विष्णुः पचतं सहीयान विध्यद वराहन्तिरो अद्रिमस्ता || 
अस्मा इदु गनाश्चिद देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः | 
परि दयावाप्र्थिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः || 
अस्येदेव पर रिरिचे महित्वं दिवस पर्थिव्याः पर्यन्तरिक्षात | 
सवराळ इन्द्रो दम आ विश्वगूर्तः सवरिरमत्रो ववक्षे रणाय || 
अस्येदेव शवसा शुषन्तं वि वर्श्चद वज्रेण वर्त्रमिन्द्रः | 
गा न वराणा अवनीरमुञ्चदभि शरवो दावने सचेताः || 
अस्येदु तवेषसा रन्त सिन्धवः परि यद वज्रेण सीमयछत | 
ईशानक्र्द दाशुषे दशस्यन तुर्वीतये गाधं तुर्वणिः कः || 
अस्मा इदु पर भरा तूतुजानो वर्त्राय वज्रमीशानः कियेधाः | 
गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै || 
अस्येदु पर बरूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः | 
युधे यदिष्णान आयुधान्य रघायमाणो निरिणाति शत्रून || 
अस्येदु भिया गिरयश्च दर्ळ्हा दयावा च भूमा जनुषस्तुजेते | 
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद वीर्याय नोधाः || 
अस्मा इदु तयदनु दाय्येषामेको यद वव्ने भूरेरीशानः | 
परैतशं सूर्ये पस्प्र्धानं सौवश्व्ये सुष्विमावदिन्द्रः || 
एवा ते हारियोजना सुव्र्क्तीन्द्र बरह्माणि गोतमासो अक्रन | 
ऐषु विश्वपेशसं धियं धाः परातर मक्षू धियावसुर जगम्यात||
asmā idu pra tavase turāya prayo na harmi stomaṃ māhināya | 
ṛcīṣamāyādhrighava ohamindrāya brahmāṇi rātatamā || 
asmā idu praya iva pra yaṃsi bharāmyāṅghūṣaṃ bādhe suvṛkti | 
indrāya hṛdā manasā manīṣā pratnāya patye dhiyomarjayanta || 
asmā idu tyamupamaṃ svarṣāṃ bharāmyāṅghūṣamāsyena | 
maṃhiṣṭhamachoktibhirmatīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai || 
asmā idu stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya | 
ghiraśca ghirvāhase suvṛktīndrāya viśvaminvaṃ medhirāya || 
asmā idu saptimiva śravasyendrāyārkaṃ juhvā samañje | 
vīraṃ dānaukasaṃ vandadhyai purāṃ ghūrtaśravasaṃ darmāṇam || 
asmā idu tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya | 
vṛtrasya cid vidad yena marma tujannīśānastujatā kiyedhāḥ || 
asyedu mātuḥ savaneṣu sadyo mahaḥ pituṃ papivāñcārvannā | 
muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhantiro adrimastā || 
asmā idu ghnāścid devapatnīrindrāyārkamahihatya ūvuḥ | 
pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṃ pariṣṭaḥ || 
asyedeva pra ririce mahitvaṃ divas pṛthivyāḥ paryantarikṣāt | 
svarāḷ indro dama ā viśvaghūrtaḥ svariramatro vavakṣe raṇāya || 
asyedeva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtramindraḥ | 
ghā na vrāṇā avanīramuñcadabhi śravo dāvane sacetāḥ || 
asyedu tveṣasā ranta sindhavaḥ pari yad vajreṇa sīmayachat | 
īśānakṛd dāśuṣe daśasyan turvītaye ghādhaṃ turvaṇiḥ kaḥ || 
asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ | 
ghorna parva vi radā tiraśceṣyannarṇāṃsyapāṃ caradhyai || 
asyedu pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ | 
yudhe yadiṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn || 
asyedu bhiyā ghirayaśca dṛḷhā dyāvā ca bhūmā januṣastujete | 
upo venasya joghuvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ || 
asmā idu tyadanu dāyyeṣāmeko yad vavne bhūrerīśānaḥ | 
praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvimāvadindraḥ || 
evā te hāriyojanā suvṛktīndra brahmāṇi ghotamāso akran | 
aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jaghamyāt||

s