वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योर्थम | दविजन्मानं रयिमिव परशस्तं रातिं भरद भर्गवेमातरिश्वा || अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः | दिवश्चित पूर्वो नयसादि होताप्र्छ्यो विश्पतिर्विक्षुवेधाः || तं नव्यसी हर्द आ जायमानमस्मत सुकीर्तिर्मधुजिह्वमश्याः | यं रत्विजो वर्जने मानुषासः परयस्वन्त आयवो जीजनन्त || उशिक पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु | दमूना गर्हपतिर्दम आ अग्निर्भुवद रयिपती रयीणाम || तं तवा वयं पतिमग्ने रयीणां पर शंसामो मतिभिर्गोतमासः | आशुं न वाजम्भरं मर्जयन्तः परातर्मक्षू धियावसुर्जगम्यात || vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham | dvijanmānaṃ rayimiva praśastaṃ rātiṃ bharad bhṛghavemātariśvā || asya śāsurubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ | divaścit pūrvo nyasādi hotāpṛchyo viśpatirvikṣuvedhāḥ || taṃ navyasī hṛda ā jāyamānamasmat sukīrtirmadhujihvamaśyāḥ | yaṃ ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta || uśik pāvako vasurmānuṣeṣu vareṇyo hotādhāyi vikṣu | damūnā ghṛhapatirdama ā aghnirbhuvad rayipatī rayīṇām || taṃ tvā vayaṃ patimaghne rayīṇāṃ pra śaṃsāmo matibhirghotamāsaḥ | āśuṃ na vājambharaṃ marjayantaḥ prātarmakṣū dhiyāvasurjaghamyāt || |