Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 060

वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योर्थम | 
दविजन्मानं रयिमिव परशस्तं रातिं भरद भर्गवेमातरिश्वा || 
अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः | 
दिवश्चित पूर्वो नयसादि होताप्र्छ्यो विश्पतिर्विक्षुवेधाः || 
तं नव्यसी हर्द आ जायमानमस्मत सुकीर्तिर्मधुजिह्वमश्याः | 
यं रत्विजो वर्जने मानुषासः परयस्वन्त आयवो जीजनन्त || 
उशिक पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु | 
दमूना गर्हपतिर्दम आ अग्निर्भुवद रयिपती रयीणाम || 
तं तवा वयं पतिमग्ने रयीणां पर शंसामो मतिभिर्गोतमासः | 
आशुं न वाजम्भरं मर्जयन्तः परातर्मक्षू धियावसुर्जगम्यात ||
vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham | 
dvijanmānaṃ rayimiva praśastaṃ rātiṃ bharad bhṛghavemātariśvā || 
asya śāsurubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ | 
divaścit pūrvo nyasādi hotāpṛchyo viśpatirvikṣuvedhāḥ || 
taṃ navyasī hṛda ā jāyamānamasmat sukīrtirmadhujihvamaśyāḥ | 
yaṃ ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta || 
uśik pāvako vasurmānuṣeṣu vareṇyo hotādhāyi vikṣu | 
damūnā ghṛhapatirdama ā aghnirbhuvad rayipatī rayīṇām || 
taṃ tvā vayaṃ patimaghne rayīṇāṃ pra śaṃsāmo matibhirghotamāsaḥ | 
āśuṃ na vājambharaṃ marjayantaḥ prātarmakṣū dhiyāvasurjaghamyāt ||