Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 059

वया इदग्ने अग्नयस्ते अन्ये तवे विश्वे अम्र्ता मादयन्ते | 
वैश्वानर नाभिरसि कषितीनां सथूणेव जनानुपमिद ययन्थ || 
मूर्धा दिवो नाभिरग्निः पर्थिव्या अथाभवदरती रोदस्योः | 
तं तवा देवासो.अजनयन्त देवं वैश्वानर जयोतिरिदार्याय || 
आ सूर्ये न रश्मयो धरुवासो वैश्वानरे दधिरे.अग्ना वसूनि | 
या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा || 
बर्हती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः | 
सवर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नर्तमाय यह्वीः || 
दिवश्चित ते बर्हतो जातवेदो वैश्वानर पर रिरिचे महित्वम | 
राजा कर्ष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ || 
पर नू महित्वं वर्षभस्य वोचं यं पूरवो वर्त्रहणं सचन्ते | 
वैश्वानरो दस्युमग्निर्जघन्वानधूनोत काष्ठा अव शम्बरं भेत || 
वैश्वानरो महिम्ना विश्वक्र्ष्टिर्भरद्वाजेषु यजतो विभावा | 
शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सून्र्तावान ||
vayā idaghne aghnayaste anye tve viśve amṛtā mādayante | 
vaiśvānara nābhirasi kṣitīnāṃ sthūṇeva janānupamid yayantha || 
mūrdhā divo nābhiraghniḥ pṛthivyā athābhavadaratī rodasyoḥ | 
taṃ tvā devāso.ajanayanta devaṃ vaiśvānara jyotiridāryāya || 
ā sūrye na raśmayo dhruvāso vaiśvānare dadhire.aghnā vasūni | 
yā parvateṣvoṣadhīṣvapsu yā mānuṣeṣvasi tasya rājā || 
bṛhatī iva sūnave rodasī ghiro hotā manuṣyo na dakṣaḥ | 
svarvate satyaśuṣmāya pūrvīrvaiśvānarāya nṛtamāya yahvīḥ || 
divaścit te bṛhato jātavedo vaiśvānara pra ririce mahitvam | 
rājā kṛṣṭīnāmasi mānuṣīṇāṃ yudhā devebhyo varivaścakartha || 
pra nū mahitvaṃ vṛṣabhasya vocaṃ yaṃ pūravo vṛtrahaṇaṃ sacante | 
vaiśvānaro dasyumaghnirjaghanvānadhūnot kāṣṭhā ava śambaraṃ bhet || 
vaiśvānaro mahimnā viśvakṛṣṭirbharadvājeṣu yajato vibhāvā | 
śātavaneye śatinībhiraghniḥ puruṇīthe jarate sūnṛtāvān ||