वया इदग्ने अग्नयस्ते अन्ये तवे विश्वे अम्र्ता मादयन्ते | वैश्वानर नाभिरसि कषितीनां सथूणेव जनानुपमिद ययन्थ || मूर्धा दिवो नाभिरग्निः पर्थिव्या अथाभवदरती रोदस्योः | तं तवा देवासो.अजनयन्त देवं वैश्वानर जयोतिरिदार्याय || आ सूर्ये न रश्मयो धरुवासो वैश्वानरे दधिरे.अग्ना वसूनि | या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा || बर्हती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः | सवर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नर्तमाय यह्वीः || दिवश्चित ते बर्हतो जातवेदो वैश्वानर पर रिरिचे महित्वम | राजा कर्ष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ || पर नू महित्वं वर्षभस्य वोचं यं पूरवो वर्त्रहणं सचन्ते | वैश्वानरो दस्युमग्निर्जघन्वानधूनोत काष्ठा अव शम्बरं भेत || वैश्वानरो महिम्ना विश्वक्र्ष्टिर्भरद्वाजेषु यजतो विभावा | शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सून्र्तावान || vayā idaghne aghnayaste anye tve viśve amṛtā mādayante | vaiśvānara nābhirasi kṣitīnāṃ sthūṇeva janānupamid yayantha || mūrdhā divo nābhiraghniḥ pṛthivyā athābhavadaratī rodasyoḥ | taṃ tvā devāso.ajanayanta devaṃ vaiśvānara jyotiridāryāya || ā sūrye na raśmayo dhruvāso vaiśvānare dadhire.aghnā vasūni | yā parvateṣvoṣadhīṣvapsu yā mānuṣeṣvasi tasya rājā || bṛhatī iva sūnave rodasī ghiro hotā manuṣyo na dakṣaḥ | svarvate satyaśuṣmāya pūrvīrvaiśvānarāya nṛtamāya yahvīḥ || divaścit te bṛhato jātavedo vaiśvānara pra ririce mahitvam | rājā kṛṣṭīnāmasi mānuṣīṇāṃ yudhā devebhyo varivaścakartha || pra nū mahitvaṃ vṛṣabhasya vocaṃ yaṃ pūravo vṛtrahaṇaṃ sacante | vaiśvānaro dasyumaghnirjaghanvānadhūnot kāṣṭhā ava śambaraṃ bhet || vaiśvānaro mahimnā viśvakṛṣṭirbharadvājeṣu yajato vibhāvā | śātavaneye śatinībhiraghniḥ puruṇīthe jarate sūnṛtāvān || |