MANTRA NUMBER: Mantra 3 of Sukta 58 of Mandal 1 of Rig Veda Mantra 3 of Varga 23 of Adhyaya 4 of Ashtak 1 of Rig Veda Mantra 3 of Anuvaak 11 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- नोधा गौतमः देवता (Devataa) :- अग्निः छन्द: (Chhand) :- त्रिष्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः । रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥
The Mantra without meters (Sanskrit) क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः । रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति ॥
The Mantra's transliteration in English krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḻ amartyaḥ | ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati ॥
The Pada Paath (Sanskrit) क्रो॒णा । रु॒द्रेभिः॑ । वसु॑ऽभिः । पु॒रःऽहि॑तः । होता॑ । निऽस॑त्तः । र॒यि॒षाट् । अम॑र्त्यः । रथः॑ । न । वि॒क्षु । ऋ॒ञ्ज॒सा॒नः । आ॒युषु॑ । वि । आ॒नु॒षक् । वार्या॑ । दे॒वः । ऋ॒ण्व॒ति॒ ॥
The Pada Paath - transliteration kroṇā | rudrebhiḥ | vasu-bhiḥ | puraḥ-hitaḥ | hotā | ni-sattaḥ | rayiṣāṭ | amatyarḥ | rathaḥ | na | vikṣu | ṛñjasānaḥ | āyuṣu | vi | ānuṣak | vāryā | devaḥ | ṛṇvati ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|