Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 058

नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः | 
वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति || 
आ सवमद्म युवमानो अजरस्त्र्ष्वविष्यन्नतसेषु तिष्ठति | 
अत्यो न पर्ष्ठं परुषितस्य रोचते दिवो न सानु सतनयन्नचिक्रदत || 
कराणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः | 
रथो न विक्ष्व रञ्जसान आयुषु वयानुषग वार्या देव रण्वति || 
वि वातजूतो अतसेषु तिष्ठते वर्था जुहूभिः सर्ण्या तुविष्वणिः | 
तर्षु यदग्ने वनिनो वर्षायसे कर्ष्णं त एम रुशदूर्मे अजर || 
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः | 
अभिव्रजन्नक्षितं पाजसा रजः सथातुश्चरथं भयते पतत्रिणः || 
दधुष टवा भर्गवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः | 
होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने || 
होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वर्णते अध्वरेषु | 
अग्निं विश्वेषामरतिं वसूनां सपर्यामि परयसा यामि रत्नम || 
अछिद्रा सूनो सहसो नो अद्य सतोत्र्भ्यो मित्रमहः शर्म यछ | 
अग्ने गर्णन्तमंहस उरुष्योर्जो नपात पूर्भिरायसीभिः || 
भवा वरूथं गर्णते विभावो भवा मघवन मघवद्भ्यःशर्म | 
उरुष्याग्ने अंहसो गर्णन्तं परातर्मक्षू धियावसुर्जगम्यात ||
nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ | 
vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātāhaviṣā vivāsati || 
ā svamadma yuvamāno ajarastṛṣvaviṣyannataseṣu tiṣṭhati | 
atyo na pṛṣṭhaṃ pruṣitasya rocate divo na sānu stanayannacikradat || 
krāṇā rudrebhirvasubhiḥ purohito hotā niṣatto rayiṣāḷamartyaḥ | 
ratho na vikṣv ṛñjasāna āyuṣu vyānuṣagh vāryā deva ṛṇvati || 
vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ | 
tṛṣu yadaghne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara || 
tapurjambho vana ā vātacodito yūthe na sāhvānava vāti vaṃsaghaḥ | 
abhivrajannakṣitaṃ pājasā rajaḥ sthātuścarathaṃ bhayate patatriṇaḥ || 
dadhuṣ ṭvā bhṛghavo mānuṣeṣvā rayiṃ na cāruṃ suhavaṃ janebhyaḥ | 
hotāramaghne atithiṃ vareṇyaṃ mitraṃ na śevaṃ divyāya janmane || 
hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu | 
aghniṃ viśveṣāmaratiṃ vasūnāṃ saparyāmi prayasā yāmi ratnam || 
achidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yacha | 
aghne ghṛṇantamaṃhasa uruṣyorjo napāt pūrbhirāyasībhiḥ || 
bhavā varūthaṃ ghṛṇate vibhāvo bhavā maghavan maghavadbhyaḥśarma | 
uruṣyāghne aṃhaso ghṛṇantaṃ prātarmakṣū dhiyāvasurjaghamyāt ||