नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः | वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति || आ सवमद्म युवमानो अजरस्त्र्ष्वविष्यन्नतसेषु तिष्ठति | अत्यो न पर्ष्ठं परुषितस्य रोचते दिवो न सानु सतनयन्नचिक्रदत || कराणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः | रथो न विक्ष्व रञ्जसान आयुषु वयानुषग वार्या देव रण्वति || वि वातजूतो अतसेषु तिष्ठते वर्था जुहूभिः सर्ण्या तुविष्वणिः | तर्षु यदग्ने वनिनो वर्षायसे कर्ष्णं त एम रुशदूर्मे अजर || तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः | अभिव्रजन्नक्षितं पाजसा रजः सथातुश्चरथं भयते पतत्रिणः || दधुष टवा भर्गवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः | होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने || होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वर्णते अध्वरेषु | अग्निं विश्वेषामरतिं वसूनां सपर्यामि परयसा यामि रत्नम || अछिद्रा सूनो सहसो नो अद्य सतोत्र्भ्यो मित्रमहः शर्म यछ | अग्ने गर्णन्तमंहस उरुष्योर्जो नपात पूर्भिरायसीभिः || भवा वरूथं गर्णते विभावो भवा मघवन मघवद्भ्यःशर्म | उरुष्याग्ने अंहसो गर्णन्तं परातर्मक्षू धियावसुर्जगम्यात || nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ | vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātāhaviṣā vivāsati || ā svamadma yuvamāno ajarastṛṣvaviṣyannataseṣu tiṣṭhati | atyo na pṛṣṭhaṃ pruṣitasya rocate divo na sānu stanayannacikradat || krāṇā rudrebhirvasubhiḥ purohito hotā niṣatto rayiṣāḷamartyaḥ | ratho na vikṣv ṛñjasāna āyuṣu vyānuṣagh vāryā deva ṛṇvati || vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ | tṛṣu yadaghne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara || tapurjambho vana ā vātacodito yūthe na sāhvānava vāti vaṃsaghaḥ | abhivrajannakṣitaṃ pājasā rajaḥ sthātuścarathaṃ bhayate patatriṇaḥ || dadhuṣ ṭvā bhṛghavo mānuṣeṣvā rayiṃ na cāruṃ suhavaṃ janebhyaḥ | hotāramaghne atithiṃ vareṇyaṃ mitraṃ na śevaṃ divyāya janmane || hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu | aghniṃ viśveṣāmaratiṃ vasūnāṃ saparyāmi prayasā yāmi ratnam || achidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yacha | aghne ghṛṇantamaṃhasa uruṣyorjo napāt pūrbhirāyasībhiḥ || bhavā varūthaṃ ghṛṇate vibhāvo bhavā maghavan maghavadbhyaḥśarma | uruṣyāghne aṃhaso ghṛṇantaṃ prātarmakṣū dhiyāvasurjaghamyāt || |