पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे | अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम || अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः | यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः || अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे | यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे || इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो | नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः || भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण | अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे || तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ | अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः || pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matiṃ bhare | apāmiva pravaṇe yasya durdharaṃ rādho viśvāyuśavase apāvṛtam || adha te viśvamanu hāsadiṣṭaya āpo nimneva savanā haviṣmataḥ | yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ || asmai bhīmāya namasā samadhvara uṣo na śubhra ā bharāpanīyase | yasya dhāma śravase nāmendriyaṃ jyotirakāriharito nāyase || ime ta indra te vayaṃ puruṣṭuta ye tvārabhya carāmasi prabhūvaso | nahi tvadanyo ghirvaṇo ghiraḥ saghat kṣoṇīriva prati no harya tad vacaḥ || bhūri ta indra vīryaṃ tava smasyasya stoturmaghavan kāmamā pṛṇa | anu te dyaurbṛhatī vīryaṃ mama iyaṃ ca te pṛthivī nema ojase || tvaṃ tamindra parvataṃ mahāmuruṃ vajreṇa vajrin parvaśaścakartitha | avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ || |