Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 057

पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे | 
अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम || 
अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः | 
यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः || 
अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे | 
यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे || 
इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो | 
नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः || 
भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण | 
अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे || 
तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ | 
अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||
pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matiṃ bhare | 
apāmiva pravaṇe yasya durdharaṃ rādho viśvāyuśavase apāvṛtam || 
adha te viśvamanu hāsadiṣṭaya āpo nimneva savanā haviṣmataḥ | 
yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ || 
asmai bhīmāya namasā samadhvara uṣo na śubhra ā bharāpanīyase | 
yasya dhāma śravase nāmendriyaṃ jyotirakāriharito nāyase || 
ime ta indra te vayaṃ puruṣṭuta ye tvārabhya carāmasi prabhūvaso | 
nahi tvadanyo ghirvaṇo ghiraḥ saghat kṣoṇīriva prati no harya tad vacaḥ || 
bhūri ta indra vīryaṃ tava smasyasya stoturmaghavan kāmamā pṛṇa | 
anu te dyaurbṛhatī vīryaṃ mama iyaṃ ca te pṛthivī nema ojase || 
tvaṃ tamindra parvataṃ mahāmuruṃ vajreṇa vajrin parvaśaścakartitha | 
avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ ||