Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 056

एष पर पूर्वीरव तस्य चम्रिषो.अत्यो न योषामुदयंस्त भुर्वणिः | 
दक्षं महे पाययते हिरण्ययं रथमाव्र्त्या हरियोगं रभ्वसम || 
तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः | 
पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा || 
स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भ्र्ष्टिर्न भराजते तुजा शवः | 
येन शुष्णं मायिनमायसो मदे दुध्राभूषु रामयन नि दामनि || 
देवी यदि तविषी तवाव्र्धोतय इन्द्रं सिषक्त्युषसं न सूर्यः | 
यो धर्ष्णुना शवसा बाधते तम इयर्ति रेणुं बर्हदर्हरिष्वणिः || 
वि यत तिरो धरुणमच्युतं रजो.अतिष्ठिपो दिव आतासुबर्हणा | 
सवर्मीळ्हे यन मद इन्द्र हर्ष्याहन वर्त्रं निरपामौब्जो अर्णवम || 
तवं दिवो धरुणं धिष ओजसा पर्थिव्या इन्द्र सदनेषु माहिनः | 
तवं सुतस्य मदे अरिणा अपो वि वर्त्रस्य समया पाष्यारुजः ||
eṣa pra pūrvīrava tasya camriṣo.atyo na yoṣāmudayaṃsta bhurvaṇiḥ | 
dakṣaṃ mahe pāyayate hiraṇyayaṃ rathamāvṛtyā hariyoghaṃ ṛbhvasam || 
taṃ ghūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ | 
patiṃ dakṣasya vidathasya nū saho ghiriṃ na venā adhi roha tejasā || 
sa turvaṇirmahānareṇu pauṃsye ghirerbhṛṣṭirna bhrājate tujā śavaḥ | 
yena śuṣṇaṃ māyinamāyaso made dudhraābhūṣu rāmayan ni dāmani || 
devī yadi taviṣī tvāvṛdhotaya indraṃ siṣaktyuṣasaṃ na sūryaḥ | 
yo dhṛṣṇunā śavasā bādhate tama iyarti reṇuṃ bṛhadarhariṣvaṇiḥ || 
vi yat tiro dharuṇamacyutaṃ rajo.atiṣṭhipo diva ātāsubarhaṇā | 
svarmīḷhe yan mada indra harṣyāhan vṛtraṃ nirapāmaubjo arṇavam || 
tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ | 
tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ ||