एष पर पूर्वीरव तस्य चम्रिषो.अत्यो न योषामुदयंस्त भुर्वणिः | दक्षं महे पाययते हिरण्ययं रथमाव्र्त्या हरियोगं रभ्वसम || तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः | पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा || स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भ्र्ष्टिर्न भराजते तुजा शवः | येन शुष्णं मायिनमायसो मदे दुध्राभूषु रामयन नि दामनि || देवी यदि तविषी तवाव्र्धोतय इन्द्रं सिषक्त्युषसं न सूर्यः | यो धर्ष्णुना शवसा बाधते तम इयर्ति रेणुं बर्हदर्हरिष्वणिः || वि यत तिरो धरुणमच्युतं रजो.अतिष्ठिपो दिव आतासुबर्हणा | सवर्मीळ्हे यन मद इन्द्र हर्ष्याहन वर्त्रं निरपामौब्जो अर्णवम || तवं दिवो धरुणं धिष ओजसा पर्थिव्या इन्द्र सदनेषु माहिनः | तवं सुतस्य मदे अरिणा अपो वि वर्त्रस्य समया पाष्यारुजः || eṣa pra pūrvīrava tasya camriṣo.atyo na yoṣāmudayaṃsta bhurvaṇiḥ | dakṣaṃ mahe pāyayate hiraṇyayaṃ rathamāvṛtyā hariyoghaṃ ṛbhvasam || taṃ ghūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ | patiṃ dakṣasya vidathasya nū saho ghiriṃ na venā adhi roha tejasā || sa turvaṇirmahānareṇu pauṃsye ghirerbhṛṣṭirna bhrājate tujā śavaḥ | yena śuṣṇaṃ māyinamāyaso made dudhraābhūṣu rāmayan ni dāmani || devī yadi taviṣī tvāvṛdhotaya indraṃ siṣaktyuṣasaṃ na sūryaḥ | yo dhṛṣṇunā śavasā bādhate tama iyarti reṇuṃ bṛhadarhariṣvaṇiḥ || vi yat tiro dharuṇamacyutaṃ rajo.atiṣṭhipo diva ātāsubarhaṇā | svarmīḷhe yan mada indra harṣyāhan vṛtraṃ nirapāmaubjo arṇavam || tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ | tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ || |