दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पर्थिवीचन परति | भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः || सो अर्णवो न नद्यः समुद्रियः परति गर्भ्णाति विश्रिता वरीमभिः | इन्द्रः सोमस्य पीतये वर्षायते सनात स युध्म ओजसा पनस्यते || तवं तमिन्द्र पर्वतं न भोजसे महो नर्म्णस्य धर्मणामिरज्यसि | पर वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः || स इद वने नमस्युभिर्वचस्यते चारु जनेषु परब्रुवाण इन्द्रियम | वर्षा छन्दुर्भवति हर्यतो वर्षा कषेमेण धेनाम्मघवा यदिन्वति || स इन महानि समिथानि मज्मना कर्णोति युध्म ओजसा जनेभ्यः | अधा चन शरद दधति तविषीमत इन्द्राय वज्रं निघनिघ्नते वधम || स हि शरवस्युः सदनानि कर्त्रिमा कष्मया वर्धान ओजसाविनाशयन | जयोतींषि कर्ण्वन्नव्र्काणि यज्यवे.अव सुक्रतुः सर्तवा अपः सर्जत || दानाय मनः सोमपावन्नस्तु ते.अर्वाञ्चा हरी वन्दनश्रुदा कर्धि | यमिष्ठासः सारथयो य इन्द्र ते न तवा केताा दभ्नुवन्ति भूर्णयः || अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि शरुतो दधे | आव्र्तासो.अवतासो न कर्त्र्भिस्तनूषु ते करतवैन्द्र भूरयः || divaścidasya varimā vi papratha indraṃ na mahnā pṛthivīcana prati | bhīmastuviṣmāñcarṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsaghaḥ || so arṇavo na nadyaḥ samudriyaḥ prati ghṛbhṇāti viśritā varīmabhiḥ | indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate || tvaṃ tamindra parvataṃ na bhojase maho nṛmṇasya dharmaṇāmirajyasi | pra vīryeṇa devatāti cekite viśvasmā ughraḥ karmaṇe purohitaḥ || sa id vane namasyubhirvacasyate cāru janeṣu prabruvāṇa indriyam | vṛṣā chandurbhavati haryato vṛṣā kṣemeṇa dhenāmmaghavā yadinvati || sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ | adhā cana śrad dadhati tviṣīmata indrāya vajraṃ nighanighnate vadham || sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasāvināśayan | jyotīṃṣi kṛṇvannavṛkāṇi yajyave.ava sukratuḥ sartavā apaḥ sṛjat || dānāya manaḥ somapāvannastu te.arvāñcā harī vandanaśrudā kṛdhi | yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketāā dabhnuvanti bhūrṇayaḥ || aprakṣitaṃ vasu bibharṣi hastayoraṣāḷhaṃ sahastanvi śruto dadhe | āvṛtāso.avatāso na kartṛbhistanūṣu te kratavaindra bhūrayaḥ || |