Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 055

दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पर्थिवीचन परति | 
भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः || 
सो अर्णवो न नद्यः समुद्रियः परति गर्भ्णाति विश्रिता वरीमभिः | 
इन्द्रः सोमस्य पीतये वर्षायते सनात स युध्म ओजसा पनस्यते || 
तवं तमिन्द्र पर्वतं न भोजसे महो नर्म्णस्य धर्मणामिरज्यसि | 
पर वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः || 
स इद वने नमस्युभिर्वचस्यते चारु जनेषु परब्रुवाण इन्द्रियम | 
वर्षा छन्दुर्भवति हर्यतो वर्षा कषेमेण धेनाम्मघवा यदिन्वति || 
स इन महानि समिथानि मज्मना कर्णोति युध्म ओजसा जनेभ्यः | 
अधा चन शरद दधति तविषीमत इन्द्राय वज्रं निघनिघ्नते वधम || 
स हि शरवस्युः सदनानि कर्त्रिमा कष्मया वर्धान ओजसाविनाशयन | 
जयोतींषि कर्ण्वन्नव्र्काणि यज्यवे.अव सुक्रतुः सर्तवा अपः सर्जत || 
दानाय मनः सोमपावन्नस्तु ते.अर्वाञ्चा हरी वन्दनश्रुदा कर्धि | 
यमिष्ठासः सारथयो य इन्द्र ते न तवा केताा दभ्नुवन्ति भूर्णयः || 
अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि शरुतो दधे | 
आव्र्तासो.अवतासो न कर्त्र्भिस्तनूषु ते करतवैन्द्र भूरयः ||
divaścidasya varimā vi papratha indraṃ na mahnā pṛthivīcana prati | 
bhīmastuviṣmāñcarṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsaghaḥ || 
so arṇavo na nadyaḥ samudriyaḥ prati ghṛbhṇāti viśritā varīmabhiḥ | 
indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate || 
tvaṃ tamindra parvataṃ na bhojase maho nṛmṇasya dharmaṇāmirajyasi | 
pra vīryeṇa devatāti cekite viśvasmā ughraḥ karmaṇe purohitaḥ || 
sa id vane namasyubhirvacasyate cāru janeṣu prabruvāṇa indriyam | 
vṛṣā chandurbhavati haryato vṛṣā kṣemeṇa dhenāmmaghavā yadinvati || 
sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ | 
adhā cana śrad dadhati tviṣīmata indrāya vajraṃ nighanighnate vadham || 
sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasāvināśayan | 
jyotīṃṣi kṛṇvannavṛkāṇi yajyave.ava sukratuḥ sartavā apaḥ sṛjat || 
dānāya manaḥ somapāvannastu te.arvāñcā harī vandanaśrudā kṛdhi | 
yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketāā dabhnuvanti bhūrṇayaḥ || 
aprakṣitaṃ vasu bibharṣi hastayoraṣāḷhaṃ sahastanvi śruto dadhe | 
āvṛtāso.avatāso na kartṛbhistanūṣu te kratavaindra bhūrayaḥ ||