Rig Veda‎ > ‎Mandal 01‎ > ‎

sukta 054

मा नो अस्मिन मघवन पर्त्स्वंहसि नहि ते अन्तः शवसः परीणशे | 
अक्रन्दयो नद्यो रोरुवद वना कथा न कषोणीर्भियसा समारत || 
अर्चा शक्राय शाकिने शचीवते शर्ण्वन्तमिन्द्रं महयन्नभि षटुहि | 
यो धर्ष्णुना शवसा रोदसी उभे वर्षा वर्षत्वा वर्षभो नय्र्ञ्जते || 
अर्चा दिवे बर्हते शूष्यं वचः सवक्षत्रं यस्य धर्षतो धर्षन मनः | 
बर्हच्छ्रवा असुरो बर्हणा कर्तः पुरो हरिभ्यां वर्षभो रथो हि षः || 
तवं दिवो बर्हतः सानु कोपयो.अव तमना धर्षता शम्बरं भिनत | 
यन मायिनो वरन्दिनो मन्दिना धर्षच्छितां गभस्तिमशनिं पर्तन्यसि || 
नि यद वर्णक्षि शवसनस्य मूर्धनि शुष्णस्य चिद वरन्दिनोरोरुवद वना | 
पराचीनेन मनसा बर्हणावता यदद्या चित कर्णवः कस्त्वा परि || 
तवमाविथ नर्यं तुर्वशं यदुं तवं तुर्वीतिं वय्यंशतक्रतो | 
तवं रथमेतशं कर्त्व्ये धने तवं पुरो नवतिं दम्भयो नव || 
स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः परति यः शासमिन्वति | 
उक्था वा यो अभिग्र्णाति राधसा दानुरस्मा उपरा पिन्वते दिवः || 
असमं कषत्रमसमा मनीषा पर सोमपा अपसा सन्तु नेमे | 
ये त इन्द्र ददुषो वर्धयन्ति महि कषत्रं सथविरं वर्ष्ण्यं च || 
तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः | 
वयश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कर्ष्व || 
अपामतिष्ठद धरुणह्वरं तमो.अन्तर्व्र्त्रस्य जठरेषुपर्वतः | 
अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः परवणेषु जिघ्नते || 
स शेव्र्धमधि धा दयुम्नमस्मे महि कषत्रं जनाषाळिन्द्र तव्यम | 
रक्षा च नो मघोनः पाहि सूरीन राये च नः सवपत्या इषे धाः ||
mā no asmin maghavan pṛtsvaṃhasi nahi te antaḥ śavasaḥ parīṇaśe | 
akrandayo nadyo roruvad vanā kathā na kṣoṇīrbhiyasā samārata || 
arcā śakrāya śākine śacīvate śṛṇvantamindraṃ mahayannabhi ṣṭuhi | 
yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate || 
arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ | 
bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ || 
tvaṃ divo bṛhataḥ sānu kopayo.ava tmanā dhṛṣatā śambaraṃ bhinat | 
yan māyino vrandino mandinā dhṛṣacchitāṃ ghabhastimaśaniṃ pṛtanyasi || 
ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandinororuvad vanā | 
prācīnena manasā barhaṇāvatā yadadyā cit kṛṇavaḥ kastvā pari || 
tvamāvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃśatakrato | 
tvaṃ rathametaśaṃ kṛtvye dhane tvaṃ puro navatiṃ dambhayo nava || 
sa ghā rājā satpatiḥ śūśuvajjano rātahavyaḥ prati yaḥ śāsaminvati | 
ukthā vā yo abhighṛṇāti rādhasā dānurasmā uparā pinvate divaḥ || 
asamaṃ kṣatramasamā manīṣā pra somapā apasā santu neme | 
ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca || 
tubhyedete bahulā adridughdhāścamūṣadaścamasā indrapānāḥ | 
vyaśnuhi tarpayā kāmameṣāmathā mano vasudeyāya kṛṣva || 
apāmatiṣṭhad dharuṇahvaraṃ tamo.antarvṛtrasya jaṭhareṣuparvataḥ | 
abhīmindro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate || 
sa śevṛdhamadhi dhā dyumnamasme mahi kṣatraṃ janāṣāḷindra tavyam | 
rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ ||