मा नो अस्मिन मघवन पर्त्स्वंहसि नहि ते अन्तः शवसः परीणशे | अक्रन्दयो नद्यो रोरुवद वना कथा न कषोणीर्भियसा समारत || अर्चा शक्राय शाकिने शचीवते शर्ण्वन्तमिन्द्रं महयन्नभि षटुहि | यो धर्ष्णुना शवसा रोदसी उभे वर्षा वर्षत्वा वर्षभो नय्र्ञ्जते || अर्चा दिवे बर्हते शूष्यं वचः सवक्षत्रं यस्य धर्षतो धर्षन मनः | बर्हच्छ्रवा असुरो बर्हणा कर्तः पुरो हरिभ्यां वर्षभो रथो हि षः || तवं दिवो बर्हतः सानु कोपयो.अव तमना धर्षता शम्बरं भिनत | यन मायिनो वरन्दिनो मन्दिना धर्षच्छितां गभस्तिमशनिं पर्तन्यसि || नि यद वर्णक्षि शवसनस्य मूर्धनि शुष्णस्य चिद वरन्दिनोरोरुवद वना | पराचीनेन मनसा बर्हणावता यदद्या चित कर्णवः कस्त्वा परि || तवमाविथ नर्यं तुर्वशं यदुं तवं तुर्वीतिं वय्यंशतक्रतो | तवं रथमेतशं कर्त्व्ये धने तवं पुरो नवतिं दम्भयो नव || स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः परति यः शासमिन्वति | उक्था वा यो अभिग्र्णाति राधसा दानुरस्मा उपरा पिन्वते दिवः || असमं कषत्रमसमा मनीषा पर सोमपा अपसा सन्तु नेमे | ये त इन्द्र ददुषो वर्धयन्ति महि कषत्रं सथविरं वर्ष्ण्यं च || तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः | वयश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कर्ष्व || अपामतिष्ठद धरुणह्वरं तमो.अन्तर्व्र्त्रस्य जठरेषुपर्वतः | अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः परवणेषु जिघ्नते || स शेव्र्धमधि धा दयुम्नमस्मे महि कषत्रं जनाषाळिन्द्र तव्यम | रक्षा च नो मघोनः पाहि सूरीन राये च नः सवपत्या इषे धाः || mā no asmin maghavan pṛtsvaṃhasi nahi te antaḥ śavasaḥ parīṇaśe | akrandayo nadyo roruvad vanā kathā na kṣoṇīrbhiyasā samārata || arcā śakrāya śākine śacīvate śṛṇvantamindraṃ mahayannabhi ṣṭuhi | yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate || arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ | bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ || tvaṃ divo bṛhataḥ sānu kopayo.ava tmanā dhṛṣatā śambaraṃ bhinat | yan māyino vrandino mandinā dhṛṣacchitāṃ ghabhastimaśaniṃ pṛtanyasi || ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandinororuvad vanā | prācīnena manasā barhaṇāvatā yadadyā cit kṛṇavaḥ kastvā pari || tvamāvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃśatakrato | tvaṃ rathametaśaṃ kṛtvye dhane tvaṃ puro navatiṃ dambhayo nava || sa ghā rājā satpatiḥ śūśuvajjano rātahavyaḥ prati yaḥ śāsaminvati | ukthā vā yo abhighṛṇāti rādhasā dānurasmā uparā pinvate divaḥ || asamaṃ kṣatramasamā manīṣā pra somapā apasā santu neme | ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca || tubhyedete bahulā adridughdhāścamūṣadaścamasā indrapānāḥ | vyaśnuhi tarpayā kāmameṣāmathā mano vasudeyāya kṛṣva || apāmatiṣṭhad dharuṇahvaraṃ tamo.antarvṛtrasya jaṭhareṣuparvataḥ | abhīmindro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate || sa śevṛdhamadhi dhā dyumnamasme mahi kṣatraṃ janāṣāḷindra tavyam | rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ || |