Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 053

नयू षु वाचं पर महे भरामहे गिर इन्द्राय सदने विवस्वतः | 
नू चिद धि रत्नं ससतामिवाविदन न दुष्टुतिर्द्रविणोदेषु शस्यते || 
दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस पतिः | 
शिक्षानरः परदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गर्णीमसि || 
शचीव इन्द्र पुरुक्र्द दयुमत्तम तवेदिदमभितश्चेकिते वसु | 
अतः संग्र्भ्याभिभूत आ भर मा तवायतो जरितुः काममूनयीः || 
एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना | 
इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि || 
समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः | 
सं देव्या परमत्या वीरशुष्मया गोग्रयाश्वावत्या रभेमहि || 
ते तवा मदा अमदन तानि वर्ष्ण्या ते सोमासो वर्त्रहत्येषु सत्पते | 
यत कारवे दश वर्त्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः || 
युधा युधमुप घेदेषि धर्ष्णुया पुरा पुरं समिदं हंस्योजसा | 
नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम || 
तवं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी | 
तवं शता वङगर्दस्याभिनत पुरो.अनानुदः परिषूता रजिश्वना || 
तवमेताञ जनराज्ञो दविर्दशाबन्धुना सुश्रवसोपजग्मुषः | 
षष्टिं सहस्रा नवतिं नव शरुतो नि चक्रेण रथ्या दुष्पदाव्र्णक || 
तवमाविथ सुश्रवसं तवोतिभिस्तव तरामभिरिन्द्र तूर्वयाणम | 
तवमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः || 
य उद्र्चीन्द्र देवगोपाः सखायस्ते शिवतमा असाम | 
तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरं दधानाः ||
nyū ṣu vācaṃ pra mahe bharāmahe ghira indrāya sadane vivasvataḥ | 
nū cid dhi ratnaṃ sasatāmivāvidan na duṣṭutirdraviṇodeṣu śasyate || 
duro aśvasya dura indra ghorasi duro yavasya vasuna inas patiḥ | 
śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyastamidaṃ ghṛṇīmasi || 
śacīva indra purukṛd dyumattama tavedidamabhitaścekite vasu | 
ataḥ saṃghṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmamūnayīḥ || 
ebhirdyubhiḥ sumanā ebhirindubhirnirundhāno amatiṃ ghobhiraśvinā | 
indreṇa dasyuṃ darayanta indubhiryutadveṣasaḥsamiṣā rabhemahi || 
samindra rāyā samiṣā rabhemahi saṃ vājebhiḥ puruścandrairabhidyubhiḥ | 
saṃ devyā pramatyā vīraśuṣmayā ghoaghrayāśvāvatyā rabhemahi || 
te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate | 
yat kārave daśa vṛtrāṇyaprati barhiṣmate ni sahasrāṇi barhayaḥ || 
yudhā yudhamupa ghedeṣi dhṛṣṇuyā purā puraṃ samidaṃ haṃsyojasā | 
namyā yadindra sakhyā parāvati nibarhayo namuciṃ nāma māyinam || 
tvaṃ karañjamuta parṇayaṃ vadhīstejiṣṭhayātithighvasyavartanī | 
tvaṃ śatā vaṅghṛdasyābhinat puro.anānudaḥ pariṣūtā ṛjiśvanā || 
tvametāñ janarājño dvirdaśābandhunā suśravasopajaghmuṣaḥ | 
ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak || 
tvamāvitha suśravasaṃ tavotibhistava trāmabhirindra tūrvayāṇam | 
tvamasmai kutsamatithighvamāyuṃ mahe rājñe yūne arandhanāyaḥ || 
ya udṛcīndra devaghopāḥ sakhāyaste śivatamā asāma | 
tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ ||