नयू षु वाचं पर महे भरामहे गिर इन्द्राय सदने विवस्वतः | नू चिद धि रत्नं ससतामिवाविदन न दुष्टुतिर्द्रविणोदेषु शस्यते || दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस पतिः | शिक्षानरः परदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गर्णीमसि || शचीव इन्द्र पुरुक्र्द दयुमत्तम तवेदिदमभितश्चेकिते वसु | अतः संग्र्भ्याभिभूत आ भर मा तवायतो जरितुः काममूनयीः || एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना | इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि || समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः | सं देव्या परमत्या वीरशुष्मया गोग्रयाश्वावत्या रभेमहि || ते तवा मदा अमदन तानि वर्ष्ण्या ते सोमासो वर्त्रहत्येषु सत्पते | यत कारवे दश वर्त्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः || युधा युधमुप घेदेषि धर्ष्णुया पुरा पुरं समिदं हंस्योजसा | नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम || तवं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी | तवं शता वङगर्दस्याभिनत पुरो.अनानुदः परिषूता रजिश्वना || तवमेताञ जनराज्ञो दविर्दशाबन्धुना सुश्रवसोपजग्मुषः | षष्टिं सहस्रा नवतिं नव शरुतो नि चक्रेण रथ्या दुष्पदाव्र्णक || तवमाविथ सुश्रवसं तवोतिभिस्तव तरामभिरिन्द्र तूर्वयाणम | तवमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः || य उद्र्चीन्द्र देवगोपाः सखायस्ते शिवतमा असाम | तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरं दधानाः || nyū ṣu vācaṃ pra mahe bharāmahe ghira indrāya sadane vivasvataḥ | nū cid dhi ratnaṃ sasatāmivāvidan na duṣṭutirdraviṇodeṣu śasyate || duro aśvasya dura indra ghorasi duro yavasya vasuna inas patiḥ | śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyastamidaṃ ghṛṇīmasi || śacīva indra purukṛd dyumattama tavedidamabhitaścekite vasu | ataḥ saṃghṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmamūnayīḥ || ebhirdyubhiḥ sumanā ebhirindubhirnirundhāno amatiṃ ghobhiraśvinā | indreṇa dasyuṃ darayanta indubhiryutadveṣasaḥsamiṣā rabhemahi || samindra rāyā samiṣā rabhemahi saṃ vājebhiḥ puruścandrairabhidyubhiḥ | saṃ devyā pramatyā vīraśuṣmayā ghoaghrayāśvāvatyā rabhemahi || te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate | yat kārave daśa vṛtrāṇyaprati barhiṣmate ni sahasrāṇi barhayaḥ || yudhā yudhamupa ghedeṣi dhṛṣṇuyā purā puraṃ samidaṃ haṃsyojasā | namyā yadindra sakhyā parāvati nibarhayo namuciṃ nāma māyinam || tvaṃ karañjamuta parṇayaṃ vadhīstejiṣṭhayātithighvasyavartanī | tvaṃ śatā vaṅghṛdasyābhinat puro.anānudaḥ pariṣūtā ṛjiśvanā || tvametāñ janarājño dvirdaśābandhunā suśravasopajaghmuṣaḥ | ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak || tvamāvitha suśravasaṃ tavotibhistava trāmabhirindra tūrvayāṇam | tvamasmai kutsamatithighvamāyuṃ mahe rājñe yūne arandhanāyaḥ || ya udṛcīndra devaghopāḥ sakhāyaste śivatamā asāma | tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ || |