Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 052

तयं सु मेषं महया सवर्विदं शतं यस्य सुभ्वः साकमीरते | 
अत्यं न वाजं हवनस्यदं रथमेन्द्रं वव्र्त्यामवसे सुव्र्क्तिभिः || 
स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वाव्र्धे | 
इन्द्रो यद वर्त्रमवधीन नदीव्र्तमुब्जन्नर्णांसिजर्ह्र्षाणो अन्धसा || 
स हि दवरो दवरिषु वव्र ऊधनि चन्द्रबुध्नो मदव्र्द्धो मनीषिभिः | 
इन्द्रं तमह्वे सवपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः || 
आ यं पर्णन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः सवा अभिष्टयः | 
तं वर्त्रहत्ये अनु तस्थुरूतयः शुष्मािन्द्रमवाता अह्रुतप्सवः || 
अभि सवव्र्ष्टिं मदे अस्य युध्यतो रघ्वीरिव परवणे सस्रुरूतयः | 
इन्द्रो यद वज्री धर्षमाणो अन्धसा भिनद वलस्य परिधीन्रिव तरितः || 
परीं घर्णा चरति तित्विषे शवो.अपो वर्त्वी रजसो बुध्नमाशयत | 
वर्त्रस्य यत परवणे दुर्ग्र्भिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम || 
हरदं न हि तवा नय्र्षन्त्यूर्मयो बरह्माणीन्द्र तव यानि वर्धना | 
तवष्टा चित ते युज्यं वाव्र्धे शवस्ततक्ष वज्रमभिभूत्योजसम || 
जघन्वानु हरिभिः सम्भ्र्तक्रतविन्द्र वर्त्रं मनुषे गातुयन्नपः | 
अयछथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दर्शे || 
बर्हत सवश्चन्द्रममवद यदुक्थ्यमक्र्ण्वत भियसा रोहणं दिवः | 
यन मानुषप्रधना इन्द्रमूतयः सवर्न्र्षाचो मरुतो.अमदन्ननु || 
दयौश्चिदस्यामवानहेः सवनादयोयवीद भियसा वज्र इन्द्र ते | 
वर्त्रस्य यद बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः || 
यदिन नविन्द्र पर्थिवी दशभुजिरहानि विश्वा ततनन्तक्र्ष्टयः | 
अत्राह ते मघवन विश्रुतं सहो दयामनु शवसा बर्हणा भुवत || 
तवमस्य पारे रजसो वयोमनः सवभूत्योजा अवसे धर्षन्मनः | 
चक्र्षे भूमिं परतिमानमोजसो.अपः सवः परिभूरेष्या दिवम || 
तवं भुवः परतिमानं पर्थिव्या रष्ववीरस्य बर्हतः पतिर्भूः | 
विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान || 
न यस्य दयावाप्र्थिवी अनु वयचो न सिन्धवो रजसो अन्तमानशुः | 
नोत सवव्र्ष्टिं मदे अस्य युध्यत एको अन्यच्चक्र्षे विश्वमानुषक || 
आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा | 
वर्त्रस्य यद भर्ष्टिमता वधेन नि तवमिन्द्र परत्यानं जघन्थ ||
tyaṃ su meṣaṃ mahayā svarvidaṃ śataṃ yasya subhvaḥ sākamīrate | 
atyaṃ na vājaṃ havanasyadaṃ rathamendraṃ vavṛtyāmavase suvṛktibhiḥ || 
sa parvato na dharuṇeṣvacyutaḥ sahasramūtistaviṣīṣu vāvṛdhe | 
indro yad vṛtramavadhīn nadīvṛtamubjannarṇāṃsijarhṛṣāṇo andhasā || 
sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ | 
indraṃ tamahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprirandhasaḥ || 
ā yaṃ pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ | 
taṃ vṛtrahatye anu tasthurūtayaḥ śuṣmāindramavātā ahrutapsavaḥ || 
abhi svavṛṣṭiṃ made asya yudhyato raghvīriva pravaṇe sasrurūtayaḥ | 
indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīnriva tritaḥ || 
parīṃ ghṛṇā carati titviṣe śavo.apo vṛtvī rajaso budhnamāśayat | 
vṛtrasya yat pravaṇe durghṛbhiśvano nijaghantha hanvorindra tanyatum || 
hradaṃ na hi tvā nyṛṣantyūrmayo brahmāṇīndra tava yāni vardhanā | 
tvaṣṭā cit te yujyaṃ vāvṛdhe śavastatakṣa vajramabhibhūtyojasam || 
jaghanvānu haribhiḥ sambhṛtakratavindra vṛtraṃ manuṣe ghātuyannapaḥ | 
ayachathā bāhvorvajramāyasamadhārayo divyā sūryaṃ dṛśe || 
bṛhat svaścandramamavad yadukthyamakṛṇvata bhiyasā rohaṇaṃ divaḥ | 
yan mānuṣapradhanā indramūtayaḥ svarnṛṣāco maruto.amadannanu || 
dyauścidasyāmavānaheḥ svanādayoyavīd bhiyasā vajra indra te | 
vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ || 
yadin nvindra pṛthivī daśabhujirahāni viśvā tatanantakṛṣṭayaḥ | 
atrāha te maghavan viśrutaṃ saho dyāmanu śavasā barhaṇā bhuvat || 
tvamasya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ | 
cakṛṣe bhūmiṃ pratimānamojaso.apaḥ svaḥ paribhūreṣyā divam || 
tvaṃ bhuvaḥ pratimānaṃ pṛthivyā ṛṣvavīrasya bṛhataḥ patirbhūḥ | 
viśvamāprā antarikṣaṃ mahitvā satyamaddhā nakiranyastvāvān || 
na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antamānaśuḥ | 
nota svavṛṣṭiṃ made asya yudhyata eko anyaccakṛṣe viśvamānuṣak || 
ārcannatra marutaḥ sasminnājau viśve devāso amadannanutvā | 
vṛtrasya yad bhṛṣṭimatā vadhena ni tvamindra pratyānaṃ jaghantha ||