Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 051

अभि तयं मेषं पुरुहूतं रग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम | 
यस्य दयावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत || 
अभीमवन्वन सवभिष्टिमूतयो.अन्तरिक्षप्रां तविषीभिराव्र्तम | 
इन्द्रं दक्षास रभवो मदच्युतं शतक्रतुं जवनी सून्र्तारुहत || 
तवं गोत्रमङगिरोभ्यो.अव्र्णोरपोतात्रये शतदुरेषु गातुवित | 
ससेन चिद विमदायावहो वस्वाजावद्रिं वावसानस्यनर्तयन || 
तवमपामपिधानाव्र्णोर अपाधारयः पर्वते दानुमद वसु | 
वर्त्रं यदिन्द्र शवसावधीरहिमादित सूर्यं दिव्यारोहयो दर्शे || 
तवं मायाभिरप मायिनो.अधमः सवधाभिर्ये अधि शुप्तावजुह्वत | 
तवं पिप्रोर्न्र्मणः परारुजः पुरः पर रजिश्वानं दस्युहत्येष्वाविथ || 
तवं कुत्सं शुष्णहत्येष्वाविथारन्धयो.अतिथिग्वाय शम्बरम | 
महान्तं चिदर्बुदं नि करमीः पदा सनादेव दस्युहत्याय जज्ञिषे || 
तवे विश्वा तविषी सध्र्यग घिता तव राधः सोमपीथाय हर्षते | 
तव वज्रश्चिकिते बाह्वोर्हितो वर्श्चा शत्रोरव विश्वानि वर्ष्ण्या || 
वि जानीह्यार्यान ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान | 
शाकी भव यजमानस्य चोदिता विश्वेत ता ते सधमादेषु चाकन || 
अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः शनथयन्ननाभुवः | 
वर्द्धस्य चिद वर्धतो दयामिनक्षत सतवानो वम्रो वि जघान सन्दिहः || 
तक्षद यत त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः | 
आ तवा वातस्य नर्मणो मनोयुज आ पूर्यमाणमवहन्नभि शरवः || 
मन्दिष्ट यदुशने काव्ये सचानिन्द्रो वङकू वङकुतराधि तिष्ठति | 
उग्रो ययिं निरपः सरोतसास्र्जद वि शुष्णस्य दरंहिता ऐरयत पुरः || 
आ समा रथं वर्षपाणेषु तिष्ठसि शार्यातस्य परभ्र्तायेषु मन्दसे | 
इन्द्र यथा सुतसोमेषु चाकनो.अनर्वाणंश्लोकमा रोहसे दिवि || 
अददा अर्भां महते वचस्यवे कक्षीवते वर्चयामिन्द्र सुन्वते | 
मेनाभवो वर्षणश्वस्य सुक्रतो विश्वेत ता ते सवनेषु परवाच्या || 
इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु सतोमो दुर्यो न यूपः | 
अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद रायः कषयति परयन्ता || 
इदं नमो वर्षभाय सवराजे सत्यशुष्माय तवसे.अवाचि | 
अस्मिन्निन्द्र वर्जने सर्ववीराः समत सूरिभिस्तव शर्मन सयाम ||
abhi tyaṃ meṣaṃ puruhūtaṃ ṛghmiyamindraṃ ghīrbhirmadatā vasvo arṇavam | 
yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭhamabhi vipramarcata || 
abhīmavanvan svabhiṣṭimūtayo.antarikṣaprāṃ taviṣībhirāvṛtam | 
indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat || 
tvaṃ ghotramaṅghirobhyo.avṛṇorapotātraye śatadureṣu ghātuvit | 
sasena cid vimadāyāvaho vasvājāvadriṃ vāvasānasyanartayan || 
tvamapāmapidhānāvṛṇor apādhārayaḥ parvate dānumad vasu | 
vṛtraṃ yadindra śavasāvadhīrahimādit sūryaṃ divyārohayo dṛśe || 
tvaṃ māyābhirapa māyino.adhamaḥ svadhābhirye adhi śuptāvajuhvata | 
tvaṃ piprornṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣvāvitha || 
tvaṃ kutsaṃ śuṣṇahatyeṣvāvithārandhayo.atithighvāya śambaram | 
mahāntaṃ cidarbudaṃ ni kramīḥ padā sanādeva dasyuhatyāya jajñiṣe || 
tve viśvā taviṣī sadhryagh ghitā tava rādhaḥ somapīthāya harṣate | 
tava vajraścikite bāhvorhito vṛścā śatrorava viśvāni vṛṣṇyā || 
vi jānīhyāryān ye ca dasyavo barhiṣmate randhayā śāsadavratān | 
śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana || 
anuvratāya randhayannapavratānābhūbhirindraḥ śnathayannanābhuvaḥ | 
vṛddhasya cid vardhato dyāminakṣata stavāno vamro vi jaghāna sandihaḥ || 
takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ | 
ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇamavahannabhi śravaḥ || 
mandiṣṭa yaduśane kāvye sacānindro vaṅkū vaṅkutarādhi tiṣṭhati | 
ughro yayiṃ nirapaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ || 
ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtāyeṣu mandase | 
indra yathā sutasomeṣu cākano.anarvāṇaṃślokamā rohase divi || 
adadā arbhāṃ mahate vacasyave kakṣīvate vṛcayāmindra sunvate | 
menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā || 
indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ | 
aśvayurghavyū rathayurvasūyurindra id rāyaḥ kṣayati prayantā || 
idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase.avāci | 
asminnindra vṛjane sarvavīrāḥ smat sūribhistava śarman syāma ||