Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 050

उदु तयं जातवेदसं देवं वहन्ति केतवः | 
दर्शे विश्वाय सूर्यम || 
अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः | 
सूराय विश्वचक्षसे || 
अद्र्श्रमस्य केतवो वि रश्मयो जनाननु | 
भराजन्तो अग्नयो यथा || 
तरणिर्विश्वदर्शतो जयोतिष्क्र्दसि सूर्य | 
विश्वमा भासिरोचनम || 
परत्यं देवानां विशः परत्यङङ उदेषि मानुषान | 
परत्यं विश्वं सवर्द्र्शे || 
येना पावक चक्षसा भुरण्यन्तं जनाननु | 
तवं वरुण पश्यसि || 
वि दयामेषि रजस पर्थ्वहा मिमानो अक्तुभिः | 
पश्यञ जन्मानि सूर्य || 
सप्त तवा हरितो रथे वहन्ति देव सूर्य | 
शोचिष्केशं विचक्षण || 
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः | 
ताभिर्याति सवयुक्तिभिः || 
उद वयं तमसस परि जयोतिष पश्यन्त उत्तरम | 
देवं देवत्रा सूर्यमगन्म जयोतिरुत्तमम || 
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम | 
हर्द्रोगं ममसूर्य हरिमाणं च नाशय || 
शुकेषु मे हरिमाणं रोपणाकासु दध्मसि | 
अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि || 
उदगादयमादित्यो विश्वेन सहसा सह | 
दविषन्तं मह्यं रन्धयन मो अहम दविषते रधम ||
udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ | 
dṛśe viśvāya sūryam || 
apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ | 
sūrāya viśvacakṣase || 
adṛśramasya ketavo vi raśmayo janānanu | 
bhrājanto aghnayo yathā || 
taraṇirviśvadarśato jyotiṣkṛdasi sūrya | 
viśvamā bhāsirocanam || 
pratyaṃ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣān | 
pratyaṃ viśvaṃ svardṛśe || 
yenā pāvaka cakṣasā bhuraṇyantaṃ janānanu | 
tvaṃ varuṇa paśyasi || 
vi dyāmeṣi rajas pṛthvahā mimāno aktubhiḥ | 
paśyañ janmāni sūrya || 
sapta tvā harito rathe vahanti deva sūrya | 
śociṣkeśaṃ vicakṣaṇa || 
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ | 
tābhiryāti svayuktibhiḥ || 
ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram | 
devaṃ devatrā sūryamaghanma jyotiruttamam || 
udyannadya mitramaha ārohannuttarāṃ divam | 
hṛdroghaṃ mamasūrya harimāṇaṃ ca nāśaya || 
śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi | 
atho hāridraveṣu me harimāṇaṃ ni dadhmasi || 
udaghādayamādityo viśvena sahasā saha | 
dviṣantaṃ mahyaṃ randhayan mo aham dviṣate radham ||