उषो भद्रेभिरा गहि दिवश्चिद रोचनादधि | वहन्त्वरुणप्सव उप तवा सोमिनो गर्हम || सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम | तेना सुश्रवसं जनं परावाद्य दुहितर्दिवः || वयश्चित ते पतत्रिणो दविपच्चतुष्पदर्जुनि | उषः परारन्न्र्तून्रनु दिवो अन्तेभ्यस परि || वयुछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम | तां तवामुषर्वसूयवो गीर्भिः कण्वा अहूषत || uṣo bhadrebhirā ghahi divaścid rocanādadhi | vahantvaruṇapsava upa tvā somino ghṛham || supeśasaṃ sukhaṃ rathaṃ yamadhyasthā uṣastvam | tenā suśravasaṃ janaṃ prāvādya duhitardivaḥ || vayaścit te patatriṇo dvipaccatuṣpadarjuni | uṣaḥ prārannṛtūnranu divo antebhyas pari || vyuchantī hi raśmibhirviśvamābhāsi rocanam | tāṃ tvāmuṣarvasūyavo ghīrbhiḥ kaṇvā ahūṣata || |