Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 049

उषो भद्रेभिरा गहि दिवश्चिद रोचनादधि | 
वहन्त्वरुणप्सव उप तवा सोमिनो गर्हम || 
सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम | 
तेना सुश्रवसं जनं परावाद्य दुहितर्दिवः || 
वयश्चित ते पतत्रिणो दविपच्चतुष्पदर्जुनि | 
उषः परारन्न्र्तून्रनु दिवो अन्तेभ्यस परि || 
वयुछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम | 
तां तवामुषर्वसूयवो गीर्भिः कण्वा अहूषत ||
uṣo bhadrebhirā ghahi divaścid rocanādadhi | 
vahantvaruṇapsava upa tvā somino ghṛham || 
supeśasaṃ sukhaṃ rathaṃ yamadhyasthā uṣastvam | 
tenā suśravasaṃ janaṃ prāvādya duhitardivaḥ || 
vayaścit te patatriṇo dvipaccatuṣpadarjuni | 
uṣaḥ prārannṛtūnranu divo antebhyas pari || 
vyuchantī hi raśmibhirviśvamābhāsi rocanam | 
tāṃ tvāmuṣarvasūyavo ghīrbhiḥ kaṇvā ahūṣata ||