सह वामेन न उषो वयुछा दुहितर्दिवः | सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती || अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे | उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम || उवासोषा उछाच्च नु देवी जीरा रथानाम | ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः || उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः | अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम || आ घा योषेव सूनर्युषा याति परभुञ्जती | जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः || वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती | वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति || एषायुक्त परावतः सूर्यस्योदयनादधि | शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान || विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी | अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः || उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः | आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु || विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि | सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम || उषो वाजं हि वंस्व यश्चित्रो मानुषे जने | तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः || विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम | सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम || यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत | सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम || ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि | सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा || उषो यदद्य भानुना वि दवाराव रणवो दिवः | पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः || सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा | सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति || saha vāmena na uṣo vyuchā duhitardivaḥ | saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī || aśvāvatīrghomatīrviśvasuvido bhūri cyavanta vastave | udīraya prati mā sūnṛtā uṣaścoda rādho maghonām || uvāsoṣā uchācca nu devī jīrā rathānām | ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ || uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ | atrāha tat kaṇva eṣāṃ kaṇvatamo nāma ghṛṇāti nṛṇām || ā ghā yoṣeva sūnaryuṣā yāti prabhuñjatī | jarayantī vṛjanaṃ padvadīyata ut pātayati pakṣiṇaḥ || vi yā sṛjati samanaṃ vyarthinaḥ padāṃ na vetyodatī | vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati || eṣāyukta parāvataḥ sūryasyodayanādadhi | śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān || viśvamasyā nānāma cakṣase jaghajjyotiṣ kṛṇoti sūnarī | apa dveṣo maghonī duhitā diva uṣā uchadapa sridhaḥ || uṣa ā bhāhi bhānunā candreṇa duhitardivaḥ | āvahantī bhūryasmabhyaṃ saubhaghaṃ vyuchantī diviṣṭiṣu || viśvasya hi prāṇanaṃ jīvanaṃ tve vi yaduchasi sūnari | sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam || uṣo vājaṃ hi vaṃsva yaścitro mānuṣe jane | tenā vaha sukṛto adhvarānupa ye tvā ghṛṇanti vahnayaḥ || viśvān devānā vaha somapītaye.antarikṣāduṣastvam | sāsmāsu dhā ghomadaśvāvadukthyamuṣo vājaṃ suvīryam || yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata | sā no rayiṃ viśvavāraṃ supeśasamuṣā dadātu sughmyam || ye cid dhi tvāṃ ṛṣayaḥ pūrva ūtaye juhūre.avase mahi | sā na stomānabhi ghṛṇīhi rādhasoṣaḥ śukreṇa śociṣā || uṣo yadadya bhānunā vi dvārāv ṛṇavo divaḥ | pra no yachatādavṛkaṃ pṛthu chardiḥ pra devi ghomatīriṣaḥ || saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā samiḷābhirā | saṃ dyumnena viśvaturoṣo mahi saṃ vājairvājinīvati || |
Sukta 048
Subpages (16):
Mantra Rig 01.048.001
Mantra Rig 01.048.002
Mantra Rig 01.048.003
Mantra Rig 01.048.004
Mantra Rig 01.048.005
Mantra Rig 01.048.006
Mantra Rig 01.048.007
Mantra Rig 01.048.008
Mantra Rig 01.048.009
Mantra Rig 01.048.010
Mantra Rig 01.048.011
Mantra Rig 01.048.012
Mantra Rig 01.048.013
Mantra Rig 01.048.014
Mantra Rig 01.048.015
Mantra Rig 01.048.016
Comments