Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 048

सह वामेन न उषो वयुछा दुहितर्दिवः | 
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती || 
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे | 
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम || 
उवासोषा उछाच्च नु देवी जीरा रथानाम | 
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः || 
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः | 
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम || 
आ घा योषेव सूनर्युषा याति परभुञ्जती | 
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः || 
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती | 
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति || 
एषायुक्त परावतः सूर्यस्योदयनादधि | 
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान || 
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी | 
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः || 
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः | 
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु || 
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि | 
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम || 
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने | 
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः || 
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम | 
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम || 
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत | 
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम || 
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि | 
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा || 
उषो यदद्य भानुना वि दवाराव रणवो दिवः | 
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः || 
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा | 
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ||
saha vāmena na uṣo vyuchā duhitardivaḥ | 
saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī || 
aśvāvatīrghomatīrviśvasuvido bhūri cyavanta vastave | 
udīraya prati mā sūnṛtā uṣaścoda rādho maghonām || 
uvāsoṣā uchācca nu devī jīrā rathānām | 
ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ || 
uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ | 
atrāha tat kaṇva eṣāṃ kaṇvatamo nāma ghṛṇāti nṛṇām || 
ā ghā yoṣeva sūnaryuṣā yāti prabhuñjatī | 
jarayantī vṛjanaṃ padvadīyata ut pātayati pakṣiṇaḥ || 
vi yā sṛjati samanaṃ vyarthinaḥ padāṃ na vetyodatī | 
vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati || 
eṣāyukta parāvataḥ sūryasyodayanādadhi | 
śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān || 
viśvamasyā nānāma cakṣase jaghajjyotiṣ kṛṇoti sūnarī | 
apa dveṣo maghonī duhitā diva uṣā uchadapa sridhaḥ || 
uṣa ā bhāhi bhānunā candreṇa duhitardivaḥ | 
āvahantī bhūryasmabhyaṃ saubhaghaṃ vyuchantī diviṣṭiṣu || 
viśvasya hi prāṇanaṃ jīvanaṃ tve vi yaduchasi sūnari | 
sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam || 
uṣo vājaṃ hi vaṃsva yaścitro mānuṣe jane | 
tenā vaha sukṛto adhvarānupa ye tvā ghṛṇanti vahnayaḥ || 
viśvān devānā vaha somapītaye.antarikṣāduṣastvam | 
sāsmāsu dhā ghomadaśvāvadukthyamuṣo vājaṃ suvīryam || 
yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata | 
sā no rayiṃ viśvavāraṃ supeśasamuṣā dadātu sughmyam || 
ye cid dhi tvāṃ ṛṣayaḥ pūrva ūtaye juhūre.avase mahi | 
sā na stomānabhi ghṛṇīhi rādhasoṣaḥ śukreṇa śociṣā || 
uṣo yadadya bhānunā vi dvārāv ṛṇavo divaḥ | 
pra no yachatādavṛkaṃ pṛthu chardiḥ pra devi ghomatīriṣaḥ || 
saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā samiḷābhirā | 
saṃ dyumnena viśvaturoṣo mahi saṃ vājairvājinīvati ||