एषो उषा अपूर्व्य वयुछति परिया दिवः | सतुषे वामश्विना बर्हत || या दस्रा सिन्धुमातरा मनोतरा रयीणाम | धिया देवा वसुविदा || वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि | यद वांरथो विभिष पतात || हविषा जारो अपां पिपर्ति पपुरिर्नरा | पिता कुटस्य चर्षणिः || आदारो वां मतीनां नासत्या मतवचसा | पातं सोमस्य धर्ष्णुया || या नः पीपरदश्विना जयोतिष्मती तमस्तिरः | तामस्मे रासाथामिषम || आ नो नावा मतीनां यातं पाराय गन्तवे | युञ्जाथामश्विना रथम || अरित्रं वां दिवस पर्थु तीर्थे सिन्धूनां रथः | धिया युयुज्र इन्दवः || दिवस कण्वास इन्दवो वसु सिन्धूनां पदे | सवं वव्रिं कुह धित्सथः || अभूदु भा उ अंशवे हिरण्यं परति सूर्यः | वयख्यज्जिह्वयासितः || अभूदु पारमेतवे पन्था रतय्स साधुया | अदर्शि वि सरुतिर्दिवः || तत-तदिदश्विनोरवो जरिता परति भूषति | मदे सोमस्यपिप्रतोः || वावसाना विवस्वति सोमस्य पीत्या गिरा | मनुष्वच्छम्भूा गतम || युवोरुषा अनु शरियं परिज्मनोरुपाचरत | रता वनथो अक्तुभिः || उभा पिबतमश्विनोभा नः शर्म यछतम | अविद्रियाभिरूतिभिः || eṣo uṣā apūrvya vyuchati priyā divaḥ | stuṣe vāmaśvinā bṛhat || yā dasrā sindhumātarā manotarā rayīṇām | dhiyā devā vasuvidā || vacyante vāṃ kakuhāso jūrṇāyāmadhi viṣṭapi | yad vāṃratho vibhiṣ patāt || haviṣā jāro apāṃ piparti papurirnarā | pitā kuṭasya carṣaṇiḥ || ādāro vāṃ matīnāṃ nāsatyā matavacasā | pātaṃ somasya dhṛṣṇuyā || yā naḥ pīparadaśvinā jyotiṣmatī tamastiraḥ | tāmasme rāsāthāmiṣam || ā no nāvā matīnāṃ yātaṃ pārāya ghantave | yuñjāthāmaśvinā ratham || aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ | dhiyā yuyujra indavaḥ || divas kaṇvāsa indavo vasu sindhūnāṃ pade | svaṃ vavriṃ kuha dhitsathaḥ || abhūdu bhā u aṃśave hiraṇyaṃ prati sūryaḥ | vyakhyajjihvayāsitaḥ || abhūdu pārametave panthā ṛtaysa sādhuyā | adarśi vi srutirdivaḥ || tat-tadidaśvinoravo jaritā prati bhūṣati | made somasyapipratoḥ || vāvasānā vivasvati somasya pītyā ghirā | manuṣvacchambhūā ghatam || yuvoruṣā anu śriyaṃ parijmanorupācarat | ṛtā vanatho aktubhiḥ || ubhā pibatamaśvinobhā naḥ śarma yachatam | avidriyābhirūtibhiḥ || |