Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 046

एषो उषा अपूर्व्य वयुछति परिया दिवः | 
सतुषे वामश्विना बर्हत || 
या दस्रा सिन्धुमातरा मनोतरा रयीणाम | 
धिया देवा वसुविदा || 
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि | 
यद वांरथो विभिष पतात || 
हविषा जारो अपां पिपर्ति पपुरिर्नरा | 
पिता कुटस्य चर्षणिः || 
आदारो वां मतीनां नासत्या मतवचसा | 
पातं सोमस्य धर्ष्णुया || 
या नः पीपरदश्विना जयोतिष्मती तमस्तिरः | 
तामस्मे रासाथामिषम || 
आ नो नावा मतीनां यातं पाराय गन्तवे | 
युञ्जाथामश्विना रथम || 
अरित्रं वां दिवस पर्थु तीर्थे सिन्धूनां रथः | 
धिया युयुज्र इन्दवः || 
दिवस कण्वास इन्दवो वसु सिन्धूनां पदे | 
सवं वव्रिं कुह धित्सथः || 
अभूदु भा उ अंशवे हिरण्यं परति सूर्यः | 
वयख्यज्जिह्वयासितः || 
अभूदु पारमेतवे पन्था रतय्स साधुया | 
अदर्शि वि सरुतिर्दिवः || 
तत-तदिदश्विनोरवो जरिता परति भूषति | 
मदे सोमस्यपिप्रतोः || 
वावसाना विवस्वति सोमस्य पीत्या गिरा | 
मनुष्वच्छम्भूा गतम || 
युवोरुषा अनु शरियं परिज्मनोरुपाचरत | 
रता वनथो अक्तुभिः || 
उभा पिबतमश्विनोभा नः शर्म यछतम | 
अविद्रियाभिरूतिभिः ||
eṣo uṣā apūrvya vyuchati priyā divaḥ | 
stuṣe vāmaśvinā bṛhat || 
yā dasrā sindhumātarā manotarā rayīṇām | 
dhiyā devā vasuvidā || 
vacyante vāṃ kakuhāso jūrṇāyāmadhi viṣṭapi | 
yad vāṃratho vibhiṣ patāt || 
haviṣā jāro apāṃ piparti papurirnarā | 
pitā kuṭasya carṣaṇiḥ || 
ādāro vāṃ matīnāṃ nāsatyā matavacasā | 
pātaṃ somasya dhṛṣṇuyā || 
yā naḥ pīparadaśvinā jyotiṣmatī tamastiraḥ | 
tāmasme rāsāthāmiṣam || 
ā no nāvā matīnāṃ yātaṃ pārāya ghantave | 
yuñjāthāmaśvinā ratham || 
aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ | 
dhiyā yuyujra indavaḥ || 
divas kaṇvāsa indavo vasu sindhūnāṃ pade | 
svaṃ vavriṃ kuha dhitsathaḥ || 
abhūdu bhā u aṃśave hiraṇyaṃ prati sūryaḥ | 
vyakhyajjihvayāsitaḥ || 
abhūdu pārametave panthā ṛtaysa sādhuyā | 
adarśi vi srutirdivaḥ || 
tat-tadidaśvinoravo jaritā prati bhūṣati | 
made somasyapipratoḥ || 
vāvasānā vivasvati somasya pītyā ghirā | 
manuṣvacchambhūā ghatam || 
yuvoruṣā anu śriyaṃ parijmanorupācarat | 
ṛtā vanatho aktubhiḥ || 
ubhā pibatamaśvinobhā naḥ śarma yachatam | 
avidriyābhirūtibhiḥ ||