MANTRA NUMBER: Mantra 6 of Sukta 45 of Mandal 1 of Rig Veda Mantra 1 of Varga 32 of Adhyaya 3 of Ashtak 1 of Rig Veda Mantra 20 of Anuvaak 9 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- प्रस्कण्वः काण्वः देवता (Devataa) :- अग्निर्देवाः छन्द: (Chhand) :- विराडनुष्टुप् स्वर: (Swar) :- गान्धारः
THE MANTRA
The Mantra with meters (Sanskrit) त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑: । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥
The Mantra without meters (Sanskrit) त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥
The Mantra's transliteration in English tvāṁ citraśravastama havante vikṣu jantavaḥ | śociṣkeśam purupriyāgne havyāya voḻhave ॥
The Pada Paath (Sanskrit) त्वाम् । चि॒त्र॒श्र॒वः॒ऽत॒म॒ । हव॑न्ते । वि॒क्षु । ज॒न्तवः॑ । शो॒चिःऽके॑शम् । पु॒रु॒ऽप्रि॒य॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥
The Pada Paath - transliteration tvām | citraśravaḥ-tama | havante | vikṣu | jantavaḥ | śociḥ-keśam | puru-priya | agne | havyāya | voḷhave ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|