MANTRA NUMBER: Mantra 2 of Sukta 45 of Mandal 1 of Rig Veda Mantra 2 of Varga 31 of Adhyaya 3 of Ashtak 1 of Rig Veda Mantra 16 of Anuvaak 9 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- प्रस्कण्वः काण्वः देवता (Devataa) :- अग्निर्देवाः छन्द: (Chhand) :- अनुष्टुप् स्वर: (Swar) :- गान्धारः
THE MANTRA
The Mantra with meters (Sanskrit) श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः । तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥
The Mantra without meters (Sanskrit) श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥
The Mantra's transliteration in English śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ | tān rohidaśva girvaṇas trayastriṁśatam ā vaha ॥
The Pada Paath (Sanskrit) श्रु॒ष्टी॒ऽवानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विचे॑तसः । तान् । रो॒हि॒त्ऽअ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑ऽत्रिंशतम् । आ । व॒ह॒ ॥
The Pada Paath - transliteration śruṣṭī-vānaḥ | hi | dāśuṣe | devāḥ | agne | vicetasaḥ | tān | rohit-aśva | girvaṇaḥ | trayaḥ-triṃśatam | ā | vaha ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|