तवमग्ने वसून्रिह रुद्रानादित्यानुत | यजा सवध्वरं जनं मनुजातं घर्तप्रुषम || शरुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः | तान रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह || परियमेधवदत्रिवज्जातवेदो विरूपवत | अङगिरस्वन महिव्रत परस्कण्वस्य शरुधी हवम || महिकेरव ऊतये परियमेधा अहूषत | राजन्तमध्वराणामग्निं शुक्रेण शोचिषा || घर्ताहवन सन्त्येमा उ षु शरुधी गिरः | याभिः कण्वस्य सूनवो हवन्ते.अवसे तवा || तवां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः | शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे || नि तवा होतारं रत्विजं दधिरे वसुवित्तमम | शरुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु || आ तवा विप्रा अचुच्यवुः सुतसोमा अभि परयः | बर्हद भा बिभ्रतो हविरग्ने मर्ताय दाशुषे || परातर्याव्णः सहस्क्र्त सोमपेयाय सन्त्य | इहाद्य दैव्यंजनं बर्हिरा सादया वसो || अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः | अयं सोमः सुदानवस्तं पात तिरोह्न्यम || tvamaghne vasūnriha rudrānādityānuta | yajā svadhvaraṃ janaṃ manujātaṃ ghṛtapruṣam || śruṣṭīvāno hi dāśuṣe devā aghne vicetasaḥ | tān rohidaśva ghirvaṇastrayastriṃśatamā vaha || priyamedhavadatrivajjātavedo virūpavat | aṅghirasvan mahivrata praskaṇvasya śrudhī havam || mahikerava ūtaye priyamedhā ahūṣata | rājantamadhvarāṇāmaghniṃ śukreṇa śociṣā || ghṛtāhavana santyemā u ṣu śrudhī ghiraḥ | yābhiḥ kaṇvasya sūnavo havante.avase tvā || tvāṃ citraśravastama havante vikṣu jantavaḥ | śociṣkeśampurupriyāghne havyāya voḷhave || ni tvā hotāraṃ ṛtvijaṃ dadhire vasuvittamam | śrutkarṇaṃ saprathastamaṃ viprā aghne diviṣṭiṣu || ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ | bṛhad bhā bibhrato haviraghne martāya dāśuṣe || prātaryāvṇaḥ sahaskṛta somapeyāya santya | ihādya daivyaṃjanaṃ barhirā sādayā vaso || arvāñcaṃ daivyaṃ janamaghne yakṣva sahūtibhiḥ | ayaṃ somaḥ sudānavastaṃ pāta tiroahnyam || |