Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 045

तवमग्ने वसून्रिह रुद्रानादित्यानुत | 
यजा सवध्वरं जनं मनुजातं घर्तप्रुषम || 
शरुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः | 
तान रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह || 
परियमेधवदत्रिवज्जातवेदो विरूपवत | 
अङगिरस्वन महिव्रत परस्कण्वस्य शरुधी हवम || 
महिकेरव ऊतये परियमेधा अहूषत | 
राजन्तमध्वराणामग्निं शुक्रेण शोचिषा || 
घर्ताहवन सन्त्येमा उ षु शरुधी गिरः | 
याभिः कण्वस्य सूनवो हवन्ते.अवसे तवा || 
तवां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः | 
शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे || 
नि तवा होतारं रत्विजं दधिरे वसुवित्तमम | 
शरुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु || 
आ तवा विप्रा अचुच्यवुः सुतसोमा अभि परयः | 
बर्हद भा बिभ्रतो हविरग्ने मर्ताय दाशुषे || 
परातर्याव्णः सहस्क्र्त सोमपेयाय सन्त्य | 
इहाद्य दैव्यंजनं बर्हिरा सादया वसो || 
अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः | 
अयं सोमः सुदानवस्तं पात तिरोह्न्यम ||
tvamaghne vasūnriha rudrānādityānuta | 
yajā svadhvaraṃ janaṃ manujātaṃ ghṛtapruṣam || 
śruṣṭīvāno hi dāśuṣe devā aghne vicetasaḥ | 
tān rohidaśva ghirvaṇastrayastriṃśatamā vaha || 
priyamedhavadatrivajjātavedo virūpavat | 
aṅghirasvan mahivrata praskaṇvasya śrudhī havam || 
mahikerava ūtaye priyamedhā ahūṣata | 
rājantamadhvarāṇāmaghniṃ śukreṇa śociṣā || 
ghṛtāhavana santyemā u ṣu śrudhī ghiraḥ | 
yābhiḥ kaṇvasya sūnavo havante.avase tvā || 
tvāṃ citraśravastama havante vikṣu jantavaḥ | 
śociṣkeśampurupriyāghne havyāya voḷhave || 
ni tvā hotāraṃ ṛtvijaṃ dadhire vasuvittamam | 
śrutkarṇaṃ saprathastamaṃ viprā aghne diviṣṭiṣu || 
ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ | 
bṛhad bhā bibhrato haviraghne martāya dāśuṣe || 
prātaryāvṇaḥ sahaskṛta somapeyāya santya | 
ihādya daivyaṃjanaṃ barhirā sādayā vaso || 
arvāñcaṃ daivyaṃ janamaghne yakṣva sahūtibhiḥ | 
ayaṃ somaḥ sudānavastaṃ pāta tiroahnyam ||