Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 044

अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य | 
आ दाशुषे जातवेदो वहा तवमद्या देवानुषर्बुधः || 
जुष्टो हि दूतो असि हव्यवाहनो.अग्ने रथीरध्वराणाम | 
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि शरवो बर्हत || 
अद्या दूतं वर्णीमहे वसुमग्निं पुरुप्रियम | 
धूमकेतुं भार्जीकं वयुष्टिषु यज्ञानामध्वरश्रियम || 
शरेष्ठं यविष्ठमतिथिं सवाहुतं जुष्टं जनाय दाशुषे | 
देवानछा यातवे जातवेदसमग्निमीळे वयुष्टिषु || 
सतविष्यामि तवामहं विश्वस्याम्र्त भोजन | 
अग्ने तरातारमम्र्तं मियेध्य यजिष्ठं हव्यवाहन || 
सुशंसो बोधि गर्णते यविष्ठ्य मधुजिह्वः सवाहुतः | 
परस्कण्वस्य परतिरन्नायुर्जीवसे नमस्या दैव्यं जनम || 
होतारं विश्ववेदसं सं हि तवा विश इन्धते | 
स आ वह पुरुहूत परचेतसो.अग्ने देवानिह दरवत || 
सवितारमुषसमश्विना भगमग्निं वयुष्टिषु कषपः | 
कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं सवध्वर || 
पतिर हि अध्वराणाम अग्ने दूतो विशाम असि | 
उषर्बुध आवह सोमपीतये देवानद्य सवर्द्र्शः || 
अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्षतः | 
असि गरामेष्वविता पुरोहितो.असि यज्ञेषु मानुषः || 
नि तवा यज्ञस्य साधनमग्ने होतारं रत्विजम | 
मनुष्वद देव धीमहि परचेतसं जीरं दूतममर्त्यम || 
यद देवानां मित्रमहः पुरोहितो.अन्तरो यासि दूत्यम | 
सिन्धोरिव परस्वनितास ऊर्मयो.अग्नेर्भ्राजन्ते अर्चयः || 
शरुधि शरुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः | 
आ सीदन्तु बर्हिषि मित्रो अर्यमा परातर्यावाणो अध्वरम || 
शर्ण्वन्तु सतोमं मरुतः सुदानवो.अग्निजिह्वा रताव्र्धः | 
पिबतु सोमं वरुणो धर्तव्रतो.अश्विभ्यामुषसा सजूः ||
aghne vivasvaduṣasaścitraṃ rādho amartya | 
ā dāśuṣe jātavedo vahā tvamadyā devānuṣarbudhaḥ || 
juṣṭo hi dūto asi havyavāhano.aghne rathīradhvarāṇām | 
sajūraśvibhyāmuṣasā suvīryamasme dhehi śravo bṛhat || 
adyā dūtaṃ vṛṇīmahe vasumaghniṃ purupriyam | 
dhūmaketuṃ bhāṛjīkaṃ vyuṣṭiṣu yajñānāmadhvaraśriyam || 
śreṣṭhaṃ yaviṣṭhamatithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe | 
devānachā yātave jātavedasamaghnimīḷe vyuṣṭiṣu || 
staviṣyāmi tvāmahaṃ viśvasyāmṛta bhojana | 
aghne trātāramamṛtaṃ miyedhya yajiṣṭhaṃ havyavāhana || 
suśaṃso bodhi ghṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ | 
praskaṇvasya pratirannāyurjīvase namasyā daivyaṃ janam || 
hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate | 
sa ā vaha puruhūta pracetaso.aghne devāniha dravat || 
savitāramuṣasamaśvinā bhaghamaghniṃ vyuṣṭiṣu kṣapaḥ | 
kaṇvāsastvā sutasomāsa indhate havyavāhaṃ svadhvara || 
patir hi adhvarāṇām aghne dūto viśām asi | 
uṣarbudha āvaha somapītaye devānadya svardṛśaḥ || 
aghne pūrvā anūṣaso vibhāvaso dīdetha viśvadarṣataḥ | 
asi ghrāmeṣvavitā purohito.asi yajñeṣu mānuṣaḥ || 
ni tvā yajñasya sādhanamaghne hotāraṃ ṛtvijam | 
manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtamamartyam || 
yad devānāṃ mitramahaḥ purohito.antaro yāsi dūtyam | 
sindhoriva prasvanitāsa ūrmayo.aghnerbhrājante arcayaḥ || 
śrudhi śrutkarṇa vahnibhirdevairaghne sayāvabhiḥ | 
ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram || 
śṛṇvantu stomaṃ marutaḥ sudānavo.aghnijihvā ṛtāvṛdhaḥ | 
pibatu somaṃ varuṇo dhṛtavrato.aśvibhyāmuṣasā sajūḥ ||