Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 043

कद रुद्राय परचेतसे मीळ्हुष्टमाय तव्यसे | 
वोचेम शन्तमं हर्दे || 
यथा नो अदितिः करत पश्वे नर्भ्यो यथा गवे | 
यथा तोकाय रुद्रियम || 
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति | 
यथा विश्वे सजोषसः || 
गाथपतिं मेधपतिं रुद्रं जलाषभेषजम | 
तच्छंयोः सुम्नमीमहे || 
यः शुक्र इव सूर्यो हिरण्यमिव रोचते | 
शरेष्ठो देवानां वसुः || 
शं नः करत्यर्वते सुगं मेषाय मेष्ये | 
नर्भ्यो नारिभ्यो गवे || 
अस्मे सोम शरियमधि नि धेहि शतस्य नर्णाम | 
महि शरवस्तुविन्र्म्णम || 
मा नः सोमपरिबाधो मारातयो जुहुरन्त | 
आ न इन्दो वाजे भज || 
यास्ते परजा अम्र्तस्य परस्मिन धामन्न्र्तस्य | 
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ||
kad rudrāya pracetase mīḷhuṣṭamāya tavyase | 
vocema śantamaṃ hṛde || 
yathā no aditiḥ karat paśve nṛbhyo yathā ghave | 
yathā tokāya rudriyam || 
yathā no mitro varuṇo yathā rudraściketati | 
yathā viśve sajoṣasaḥ || 
ghāthapatiṃ medhapatiṃ rudraṃ jalāṣabheṣajam | 
tacchaṃyoḥ sumnamīmahe || 
yaḥ śukra iva sūryo hiraṇyamiva rocate | 
śreṣṭho devānāṃ vasuḥ || 
śaṃ naḥ karatyarvate sughaṃ meṣāya meṣye | 
nṛbhyo nāribhyo ghave || 
asme soma śriyamadhi ni dhehi śatasya nṛṇām | 
mahi śravastuvinṛmṇam || 
mā naḥ somaparibādho mārātayo juhuranta | 
ā na indo vāje bhaja || 
yāste prajā amṛtasya parasmin dhāmannṛtasya | 
mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||