कद रुद्राय परचेतसे मीळ्हुष्टमाय तव्यसे | वोचेम शन्तमं हर्दे || यथा नो अदितिः करत पश्वे नर्भ्यो यथा गवे | यथा तोकाय रुद्रियम || यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति | यथा विश्वे सजोषसः || गाथपतिं मेधपतिं रुद्रं जलाषभेषजम | तच्छंयोः सुम्नमीमहे || यः शुक्र इव सूर्यो हिरण्यमिव रोचते | शरेष्ठो देवानां वसुः || शं नः करत्यर्वते सुगं मेषाय मेष्ये | नर्भ्यो नारिभ्यो गवे || अस्मे सोम शरियमधि नि धेहि शतस्य नर्णाम | महि शरवस्तुविन्र्म्णम || मा नः सोमपरिबाधो मारातयो जुहुरन्त | आ न इन्दो वाजे भज || यास्ते परजा अम्र्तस्य परस्मिन धामन्न्र्तस्य | मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः || kad rudrāya pracetase mīḷhuṣṭamāya tavyase | vocema śantamaṃ hṛde || yathā no aditiḥ karat paśve nṛbhyo yathā ghave | yathā tokāya rudriyam || yathā no mitro varuṇo yathā rudraściketati | yathā viśve sajoṣasaḥ || ghāthapatiṃ medhapatiṃ rudraṃ jalāṣabheṣajam | tacchaṃyoḥ sumnamīmahe || yaḥ śukra iva sūryo hiraṇyamiva rocate | śreṣṭho devānāṃ vasuḥ || śaṃ naḥ karatyarvate sughaṃ meṣāya meṣye | nṛbhyo nāribhyo ghave || asme soma śriyamadhi ni dhehi śatasya nṛṇām | mahi śravastuvinṛmṇam || mā naḥ somaparibādho mārātayo juhuranta | ā na indo vāje bhaja || yāste prajā amṛtasya parasmin dhāmannṛtasya | mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ || |