सं पूषन्नध्वनस्तिर वयंहो विमुचो नपात | सक्ष्वा देवप्र णस पुरः || यो नः पूषन्नघो वर्को दुःशेव आदिदेशति | अप सम तम्पथो जहि || अप तयं परिपन्थिनं मुषीवाणं हुरश्चितम | दूरमधिस्रुतेरज || तवं तस्य दवयाविनो.अघशंसस्य कस्य चित | पदाभि तिष्ठ तपुषिम || आ तत ते दस्र मन्तुमः पूषन्नवो वर्णीमहे | येन पितॄनचोदयः || अधा नो विश्वसौभग हिरण्यवाशीमत्तम | धनानि सुषणा कर्धि || अति नः सश्चतो नय सुगा नः सुपथा कर्णु | पूषन्निहक्रतुं विदः || अभि सूयवसं नय न नवज्वारो अध्वने | पू... || शग्धि पूर्धि पर यंसि च शिशीहि परास्युदरम | पू... || न पूषणं मेथामसि सूक्तैरभि गर्णीमसि | वसूनि दस्ममीमहे || saṃ pūṣannadhvanastira vyaṃho vimuco napāt | sakṣvā devapra ṇas puraḥ || yo naḥ pūṣannagho vṛko duḥśeva ādideśati | apa sma tampatho jahi || apa tyaṃ paripanthinaṃ muṣīvāṇaṃ huraścitam | dūramadhisruteraja || tvaṃ tasya dvayāvino.aghaśaṃsasya kasya cit | padābhi tiṣṭha tapuṣim || ā tat te dasra mantumaḥ pūṣannavo vṛṇīmahe | yena pitṝnacodayaḥ || adhā no viśvasaubhagha hiraṇyavāśīmattama | dhanāni suṣaṇā kṛdhi || ati naḥ saścato naya sughā naḥ supathā kṛṇu | pūṣannihakratuṃ vidaḥ || abhi sūyavasaṃ naya na navajvāro adhvane | pū... || śaghdhi pūrdhi pra yaṃsi ca śiśīhi prāsyudaram | pū... || na pūṣaṇaṃ methāmasi sūktairabhi ghṛṇīmasi | vasūni dasmamīmahe || |