Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 042

सं पूषन्नध्वनस्तिर वयंहो विमुचो नपात | 
सक्ष्वा देवप्र णस पुरः || 
यो नः पूषन्नघो वर्को दुःशेव आदिदेशति | 
अप सम तम्पथो जहि || 
अप तयं परिपन्थिनं मुषीवाणं हुरश्चितम | 
दूरमधिस्रुतेरज || 
तवं तस्य दवयाविनो.अघशंसस्य कस्य चित | 
पदाभि तिष्ठ तपुषिम || 
आ तत ते दस्र मन्तुमः पूषन्नवो वर्णीमहे | 
येन पितॄनचोदयः || 
अधा नो विश्वसौभग हिरण्यवाशीमत्तम | 
धनानि सुषणा कर्धि || 
अति नः सश्चतो नय सुगा नः सुपथा कर्णु | 
पूषन्निहक्रतुं विदः || 
अभि सूयवसं नय न नवज्वारो अध्वने | 
पू... || 
शग्धि पूर्धि पर यंसि च शिशीहि परास्युदरम | 
पू... || 
न पूषणं मेथामसि सूक्तैरभि गर्णीमसि | 
वसूनि दस्ममीमहे ||
saṃ pūṣannadhvanastira vyaṃho vimuco napāt | 
sakṣvā devapra ṇas puraḥ || 
yo naḥ pūṣannagho vṛko duḥśeva ādideśati | 
apa sma tampatho jahi || 
apa tyaṃ paripanthinaṃ muṣīvāṇaṃ huraścitam | 
dūramadhisruteraja || 
tvaṃ tasya dvayāvino.aghaśaṃsasya kasya cit | 
padābhi tiṣṭha tapuṣim || 
ā tat te dasra mantumaḥ pūṣannavo vṛṇīmahe | 
yena pitṝnacodayaḥ || 
adhā no viśvasaubhagha hiraṇyavāśīmattama | 
dhanāni suṣaṇā kṛdhi || 
ati naḥ saścato naya sughā naḥ supathā kṛṇu | 
pūṣannihakratuṃ vidaḥ || 
abhi sūyavasaṃ naya na navajvāro adhvane | 
pū... || 
śaghdhi pūrdhi pra yaṃsi ca śiśīhi prāsyudaram | 
pū... || 
na pūṣaṇaṃ methāmasi sūktairabhi ghṛṇīmasi | 
vasūni dasmamīmahe ||