Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 041

यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा | 
नू चित स दभ्यते जनः || 
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः | 
अरिष्टः सर्व एधते || 
वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम | 
नयन्ति दुरिता तिरः || 
सुगः पन्था अन्र्क्षर आदित्यास रतं यते | 
नात्रावखादो अस्ति वः || 
यं यज्ञं नयथा नर आदित्या रजुना पथा | 
पर वः स धीतये नशत || 
स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना | 
अछा गछत्यस्त्र्तः || 
कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः | 
महि पसरो वरुणस्य || 
मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम | 
सुम्नैरिद व आ विवासे || 
चतुरश्चिद ददमानाद बिभीयादा निधातोः | 
न दुरुक्ताय सप्र्हयेत ||
yaṃ rakṣanti pracetaso varuṇo mitro aryamā | 
nū cit sa dabhyate janaḥ || 
yaṃ bāhuteva piprati pānti martyaṃ riṣaḥ | 
ariṣṭaḥ sarva edhate || 
vi durghā vi dviṣaḥ puro ghnanti rājāna eṣām | 
nayanti duritā tiraḥ || 
sughaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate | 
nātrāvakhādo asti vaḥ || 
yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā | 
pra vaḥ sa dhītaye naśat || 
sa ratnaṃ martyo vasu viśvaṃ tokamuta tmanā | 
achā ghachatyastṛtaḥ || 
kathā rādhāma sakhāyaḥ stomaṃ mitrasyāryamṇaḥ | 
mahi psaro varuṇasya || 
mā vo ghnantaṃ mā śapantaṃ prati voce devayantam | 
sumnairid va ā vivāse || 
caturaścid dadamānād bibhīyādā nidhātoḥ | 
na duruktāya spṛhayet ||