यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा | नू चित स दभ्यते जनः || यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः | अरिष्टः सर्व एधते || वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम | नयन्ति दुरिता तिरः || सुगः पन्था अन्र्क्षर आदित्यास रतं यते | नात्रावखादो अस्ति वः || यं यज्ञं नयथा नर आदित्या रजुना पथा | पर वः स धीतये नशत || स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना | अछा गछत्यस्त्र्तः || कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः | महि पसरो वरुणस्य || मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम | सुम्नैरिद व आ विवासे || चतुरश्चिद ददमानाद बिभीयादा निधातोः | न दुरुक्ताय सप्र्हयेत || yaṃ rakṣanti pracetaso varuṇo mitro aryamā | nū cit sa dabhyate janaḥ || yaṃ bāhuteva piprati pānti martyaṃ riṣaḥ | ariṣṭaḥ sarva edhate || vi durghā vi dviṣaḥ puro ghnanti rājāna eṣām | nayanti duritā tiraḥ || sughaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate | nātrāvakhādo asti vaḥ || yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā | pra vaḥ sa dhītaye naśat || sa ratnaṃ martyo vasu viśvaṃ tokamuta tmanā | achā ghachatyastṛtaḥ || kathā rādhāma sakhāyaḥ stomaṃ mitrasyāryamṇaḥ | mahi psaro varuṇasya || mā vo ghnantaṃ mā śapantaṃ prati voce devayantam | sumnairid va ā vivāse || caturaścid dadamānād bibhīyādā nidhātoḥ | na duruktāya spṛhayet || |