उत तिष्ठ बरह्मणस पते देवयन्तस्त्वेमहे | उप पर यन्तु मरुतः सुदानव इन्द्र पराशूर्भवा सचा || तवामिद धि सहसस पुत्र मर्त्य उपब्रूते धने हिते | सुवीर्यं मरुत आ सवश्व्यं दधीत यो व आचके || परैतु बरह्मणस पतिः पर देव्येतु सून्र्ता | अछा वीरंनर्यं पङकतिराधसं देवा यज्ञं नयन्तु नः || यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति शरवः | तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम || पर नूनं बरह्मणस पतिर्मन्त्रं वदत्युक्थ्यम | यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे || तमिद वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम | इमां च वाचं परतिहर्यथा नरो विश्वेद वामा वो अश्नवत || को देवयन्तमश्नवज्जनं को वर्क्तबर्हिषम | पर-पर दाश्वान पस्त्याभिरस्थितान्तर्वावत कषयं दधे || उप कष्स्त्रं पर्ञ्चीत हन्ति राजभिर्भये चित सुक्षितिं दधे | नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः || ut tiṣṭha brahmaṇas pate devayantastvemahe | upa pra yantu marutaḥ sudānava indra prāśūrbhavā sacā || tvāmid dhi sahasas putra martya upabrūte dhane hite | suvīryaṃ maruta ā svaśvyaṃ dadhīta yo va ācake || praitu brahmaṇas patiḥ pra devyetu sūnṛtā | achā vīraṃnaryaṃ paṅktirādhasaṃ devā yajñaṃ nayantu naḥ || yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ | tasmā iḷāṃ suvīrāmā yajāmahe supratūrtimanehasam || pra nūnaṃ brahmaṇas patirmantraṃ vadatyukthyam | yasminnindro varuṇo mitro aryamā devā okāṃsi cakrire || tamid vocemā vidatheṣu śambhuvaṃ mantraṃ devā anehasam | imāṃ ca vācaṃ pratiharyathā naro viśved vāmā vo aśnavat || ko devayantamaśnavajjanaṃ ko vṛktabarhiṣam | pra-pra dāśvān pastyābhirasthitāntarvāvat kṣayaṃ dadhe || upa kṣstraṃ pṛñcīta hanti rājabhirbhaye cit sukṣitiṃ dadhe | nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ || |