Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 040

उत तिष्ठ बरह्मणस पते देवयन्तस्त्वेमहे | 
उप पर यन्तु मरुतः सुदानव इन्द्र पराशूर्भवा सचा || 
तवामिद धि सहसस पुत्र मर्त्य उपब्रूते धने हिते | 
सुवीर्यं मरुत आ सवश्व्यं दधीत यो व आचके || 
परैतु बरह्मणस पतिः पर देव्येतु सून्र्ता | 
अछा वीरंनर्यं पङकतिराधसं देवा यज्ञं नयन्तु नः || 
यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति शरवः | 
तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम || 
पर नूनं बरह्मणस पतिर्मन्त्रं वदत्युक्थ्यम | 
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे || 
तमिद वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम | 
इमां च वाचं परतिहर्यथा नरो विश्वेद वामा वो अश्नवत || 
को देवयन्तमश्नवज्जनं को वर्क्तबर्हिषम | 
पर-पर दाश्वान पस्त्याभिरस्थितान्तर्वावत कषयं दधे || 
उप कष्स्त्रं पर्ञ्चीत हन्ति राजभिर्भये चित सुक्षितिं दधे | 
नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ||
ut tiṣṭha brahmaṇas pate devayantastvemahe | 
upa pra yantu marutaḥ sudānava indra prāśūrbhavā sacā || 
tvāmid dhi sahasas putra martya upabrūte dhane hite | 
suvīryaṃ maruta ā svaśvyaṃ dadhīta yo va ācake || 
praitu brahmaṇas patiḥ pra devyetu sūnṛtā | 
achā vīraṃnaryaṃ paṅktirādhasaṃ devā yajñaṃ nayantu naḥ || 
yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ | 
tasmā iḷāṃ suvīrāmā yajāmahe supratūrtimanehasam || 
pra nūnaṃ brahmaṇas patirmantraṃ vadatyukthyam | 
yasminnindro varuṇo mitro aryamā devā okāṃsi cakrire || 
tamid vocemā vidatheṣu śambhuvaṃ mantraṃ devā anehasam | 
imāṃ ca vācaṃ pratiharyathā naro viśved vāmā vo aśnavat || 
ko devayantamaśnavajjanaṃ ko vṛktabarhiṣam | 
pra-pra dāśvān pastyābhirasthitāntarvāvat kṣayaṃ dadhe || 
upa kṣstraṃ pṛñcīta hanti rājabhirbhaye cit sukṣitiṃ dadhe | 
nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ ||