पर यद इत्था परावतः शोचिर न मानम अस्यथ | कस्य करत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः || सथिरा वः सन्त्व आयुधा पराणुदे वीळू उत परतिष्कभे | युष्माकम अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः || परा ह यत सथिरं हथ नरो वर्तयथा गुरु | वि याथन वनिनः पर्थिव्या वय आशाः पर्वतानाम || नहि वः शत्रुर विविदे अधि दयवि न भूम्यां रिशादसः | युष्माकम अस्तु तविषी तना युजा रुद्रासो नू चिद आध्र्षे || पर वेपयन्ति पर्वतान वि विञ्चन्ति वनस्पतीन | परो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा || उपो रथेषु पर्षतीर अयुग्ध्वम परष्टिर वहति रोहितः | आ वो यामाय पर्थिवी चिद अश्रोद अबीभयन्त मानुषाः || आ वो मक्षू तनाय कं रुद्रा अवो वर्णीमहे | गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे || युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते | वि तं युयोत शवसा वय ओजसा वि युष्माकाभिर ऊतिभिः || असामि हि परयज्यवः कण्वं दद परचेतसः | असामिभिर्मरुत आ न ऊतिभिर्गन्ता वर्ष्तिं न विद्युतः || असाम्योजो बिभ्र्था सुदानवो.असामि धूतयः शवः | रषिद्विषे मरुतः परिमन्यव इषुं न सर्जत दविषम || pra yad itthā parāvataḥ śocir na mānam asyatha | kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ || sthirā vaḥ santv āyudhā parāṇude vīḷū uta pratiṣkabhe | yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ || parā ha yat sthiraṃ hatha naro vartayathā ghuru | vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām || nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ | yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe || pra vepayanti parvatān vi viñcanti vanaspatīn | pro ārata maruto durmadā iva devāsaḥ sarvayā viśā || upo ratheṣu pṛṣatīr ayughdhvam praṣṭir vahati rohitaḥ | ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ || ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe | ghantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe || yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate | vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ || asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ | asāmibhirmaruta ā na ūtibhirghantā vṛṣtiṃ na vidyutaḥ || asāmyojo bibhṛthā sudānavo.asāmi dhūtayaḥ śavaḥ | ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam || |