Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 039

पर यद इत्था परावतः शोचिर न मानम अस्यथ | 
कस्य करत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः || 
सथिरा वः सन्त्व आयुधा पराणुदे वीळू उत परतिष्कभे | 
युष्माकम अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः || 
परा ह यत सथिरं हथ नरो वर्तयथा गुरु | 
वि याथन वनिनः पर्थिव्या वय आशाः पर्वतानाम || 
नहि वः शत्रुर विविदे अधि दयवि न भूम्यां रिशादसः | 
युष्माकम अस्तु तविषी तना युजा रुद्रासो नू चिद आध्र्षे || 
पर वेपयन्ति पर्वतान वि विञ्चन्ति वनस्पतीन | 
परो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा || 
उपो रथेषु पर्षतीर अयुग्ध्वम परष्टिर वहति रोहितः | 
आ वो यामाय पर्थिवी चिद अश्रोद अबीभयन्त मानुषाः || 
आ वो मक्षू तनाय कं रुद्रा अवो वर्णीमहे | 
गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे || 
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते | 
वि तं युयोत शवसा वय ओजसा वि युष्माकाभिर ऊतिभिः || 
असामि हि परयज्यवः कण्वं दद परचेतसः | 
असामिभिर्मरुत आ न ऊतिभिर्गन्ता वर्ष्तिं न विद्युतः || 
असाम्योजो बिभ्र्था सुदानवो.असामि धूतयः शवः | 
रषिद्विषे मरुतः परिमन्यव इषुं न सर्जत दविषम ||
pra yad itthā parāvataḥ śocir na mānam asyatha | 
kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ || 
sthirā vaḥ santv āyudhā parāṇude vīḷū uta pratiṣkabhe | 
yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ || 
parā ha yat sthiraṃ hatha naro vartayathā ghuru | 
vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām || 
nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ | 
yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe || 
pra vepayanti parvatān vi viñcanti vanaspatīn | 
pro ārata maruto durmadā iva devāsaḥ sarvayā viśā || 
upo ratheṣu pṛṣatīr ayughdhvam praṣṭir vahati rohitaḥ | 
ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ || 
ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe | 
ghantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe || 
yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate | 
vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ || 
asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ | 
asāmibhirmaruta ā na ūtibhirghantā vṛṣtiṃ na vidyutaḥ || 
asāmyojo bibhṛthā sudānavo.asāmi dhūtayaḥ śavaḥ | 
ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam ||