MANTRA NUMBER:
Mantra 11 of Sukta
38 of Mandal 1 of Rig Veda
Mantra 1 of Varga
17 of Adhyaya 3 of Ashtak 1 of Rig Veda
Mantra 46 of Anuvaak
8 of Mandal 1 of Rig Veda
MANTRA
DEFINITIONS:
ऋषि: (Rishi)
:- कण्वो घौरः
देवता (Devataa) :- मरूतः
छन्द: (Chhand) :- गायत्री
स्वर: (Swar) :- षड्जः
THE MANTRA
The Mantra with
meters (Sanskrit)
मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ । या॒तेमखि॑द्रयामभिः ॥
The Mantra
without meters (Sanskrit)
मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु । यातेमखिद्रयामभिः ॥
The Mantra's
transliteration in English
maruto vīḻupāṇibhiś citrā
rodhasvatīr anu | yātem akhidrayāmabhiḥ ॥
The Pada Paath
(Sanskrit)
मरु॑तः । वी॒ळु॒पा॒णिऽभिः॑ । चि॒त्राः । रोध॑स्वतीः । अनु॑ । या॒त । ई॒म् । अखि॑द्रयामऽभिः ॥
The Pada Paath -
transliteration
marutaḥ | vīḷupāṇi-bhiḥ | citrāḥ | rodhasvatīḥ | anu | yāta | īm |
akhidrayāma-bhiḥ ॥
महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
०१।०३८।११ | मन्त्रविषयः- | पुनस्ते मानवः वायुभिः किं
कुर्वन्तीत्युपदिश्यते। | फिर वे मनुष्य पवनों से क्या करते हैं, इस
विषय का उपदेश अगले मंत्र में किया है। | | पदार्थः- | (मरुतः) योगाभ्यासिनो व्यवहारसाधका वा जनाः
(वीळुपाणिभिः) वीळूनि दृढानि बलानि पाणयोर्ग्रहणसाधनव्यवहारयोर्थेषां तैः।
वीड्विति बलनामसु पठितम्। निघं० २।९। (चित्राः) अद्भुतगुणाः (रोधस्वतीः) रोधो
बहुविधमावर्णं विद्यते यासां नदीनां नाडीनां वा ताः रोधस्वत्य इति नदीनामसु
पठितम्। निघं० १।१३। (अनु) अनुकूले (यात) प्राप्नुत (ईम्) एव (अखिद्रयामभिः) +अच्छिन्नानि निरन्तराणि निगमनानि
येषां तैः। स्फायितञ्चि० उ० २।१४। इति रक्। सर्वधातुभ्यो मनिन् इति करणे मनिंश्च ॥११॥ +[अखिन्नानि] | हे (मरुतः) योगाभ्यासी योग व्यवहार सिद्धि
चाहनेवाले पुरुषो ! तुम लोग (अखिद्रयामभिः) निरन्तर गमनशील (वीळुपाणिभिः)
दृढ़ बलरूप ग्रहण के साधक व्यवहार वाले पवनों के साथ (रोधस्वतीः) बहुत प्रकार के
बांध वा आवरण और (चित्राः) आश्चर्य्य गुण वाली नदी वा नाडियों के (ईम्) (अनु)
अनुकूल (यात्) प्राप्त हों ॥११॥ | | अन्वयः- | हे मरुतो यूयमखिद्रयामभिर्वीळुपाणिभिः पवनैः
सह रोधस्वतीश्चित्रा ईमनुयात ॥११॥ | | | भावार्थः- | वायुषु गमनबलव्यवहारहेतूनि कर्माणि
स्वाभाविकानि सन्ति। एते खलु नदीनां गमयितारो नाडींनां मध्ये गच्छन्तो
रुधिररसादिकं शरीराऽवयवेषु प्रापयन्ति
तस्माद्योगिभिर्योगाभ्यासेनेतरैर्जनैश्च बलादिसाधनाय वायुभ्यो महोपकारा
ग्राह्याः ॥११॥ | पवनों में गमन बल और व्यवहार होने के हेतु
स्वाभाविक धर्म हैं और ये निश्चय करके नदियों को चलाने वाले नाड़ियों के मध्य
में गमन करते हुए रुधिर रसादि को शरीर के अवयवों में प्राप्त करते हैं इस कारण
योगी लोग योगाभ्यास और अन्य मनुष्य बल आदि के साधनरूप वायुओं से बड़े-२ उपकार
ग्रहण करें ॥११॥ |
|