Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 038

कद ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः | 
दधिध्वे वर्क्तबर्हिषः || 
कव नूनं कद वो अर्थं गन्ता दिवो न पर्थिव्याः | 
कव वो गावो न रण्यन्ति || 
कव वः सुम्ना नव्यांसि मरुतः कव सुविता | 
कव विश्वानि सौभगा || 
यद यूयम पर्श्निमातरो मर्तासः सयातन | 
सतोता वो अम्र्तः सयात || 
मा वो मर्गो न यवसे जरिता भूद अजोष्यः | 
पथा यमस्य गाद उप || 
मो षु णः परा-परा निर्र्तिर दुर्हणा वधीत | 
पदीष्ट तर्ष्णया सह || 
सत्यं तवेषा अमवन्तो धन्वञ चिद आ रुद्रियासः | 
मिहं कर्ण्वन्त्य अवाताम || 
वाश्रेव विद्युन मिमाति वत्सं न माता सिषक्ति | 
यद एषां वर्ष्टिर असर्जि || 
दिवा चित तमः कर्ण्वन्ति पर्जन्येनोदवाहेन | 
यत पर्थिवीं वयुन्दन्ति || 
अध सवनान मरुतां विश्वम आ सद्म पार्थिवम | 
अरेजन्त पर मानुषाः || 
मरुतो वीळुपाणिभिश चित्रा रोधस्वतीर अनु | 
यातेम अखिद्रयामभिः || 
सथिरा वः सन्तु नेमयो रथा अश्वास एषाम | 
सुसंस्क्र्ता अभीशवः || 
अछा वदा तना गिरा जरायै बरह्मणस पतिम | 
अग्निम मित्रं न दर्शतम || 
मिमीहि शलोकम आस्यपर्जन्य इव ततनः | 
गाय गायत्रम उक्थ्यम || 
वन्दस्व मारुतं गणं तवेषम पनस्युम अर्किणम | 
अस्मे वर्द्धा असन्न इह ||
kad dha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ | 
dadhidhve vṛktabarhiṣaḥ || 
kva nūnaṃ kad vo arthaṃ ghantā divo na pṛthivyāḥ | 
kva vo ghāvo na raṇyanti || 
kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā | 
kv viśvāni saubhaghā || 
yad yūyam pṛśnimātaro martāsaḥ syātana | 
stotā vo amṛtaḥ syāt || 
mā vo mṛgho na yavase jaritā bhūd ajoṣyaḥ | 
pathā yamasya ghād upa || 
mo ṣu ṇaḥ parā-parā nirṛtir durhaṇā vadhīt | 
padīṣṭa tṛṣṇayā saha || 
satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ | 
mihaṃ kṛṇvanty avātām || 
vāśreva vidyun mimāti vatsaṃ na mātā siṣakti | 
yad eṣāṃ vṛṣṭir asarji || 
divā cit tamaḥ kṛṇvanti parjanyenodavāhena | 
yat pṛthivīṃ vyundanti || 
adha svanān marutāṃ viśvam ā sadma pārthivam | 
arejanta pra mānuṣāḥ || 
maruto vīḷupāṇibhiś citrā rodhasvatīr anu | 
yātem akhidrayāmabhiḥ || 
sthirā vaḥ santu nemayo rathā aśvāsa eṣām | 
susaṃskṛtā abhīśavaḥ || 
achā vadā tanā ghirā jarāyai brahmaṇas patim | 
aghnim mitraṃ na darśatam || 
mimīhi ślokam āsyaparjanya iva tatanaḥ | 
ghāya ghāyatram ukthyam || 
vandasva mārutaṃ ghaṇaṃ tveṣam panasyum arkiṇam | 
asme vṛddhā asann iha ||

s