कद ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः | दधिध्वे वर्क्तबर्हिषः || कव नूनं कद वो अर्थं गन्ता दिवो न पर्थिव्याः | कव वो गावो न रण्यन्ति || कव वः सुम्ना नव्यांसि मरुतः कव सुविता | कव विश्वानि सौभगा || यद यूयम पर्श्निमातरो मर्तासः सयातन | सतोता वो अम्र्तः सयात || मा वो मर्गो न यवसे जरिता भूद अजोष्यः | पथा यमस्य गाद उप || मो षु णः परा-परा निर्र्तिर दुर्हणा वधीत | पदीष्ट तर्ष्णया सह || सत्यं तवेषा अमवन्तो धन्वञ चिद आ रुद्रियासः | मिहं कर्ण्वन्त्य अवाताम || वाश्रेव विद्युन मिमाति वत्सं न माता सिषक्ति | यद एषां वर्ष्टिर असर्जि || दिवा चित तमः कर्ण्वन्ति पर्जन्येनोदवाहेन | यत पर्थिवीं वयुन्दन्ति || अध सवनान मरुतां विश्वम आ सद्म पार्थिवम | अरेजन्त पर मानुषाः || मरुतो वीळुपाणिभिश चित्रा रोधस्वतीर अनु | यातेम अखिद्रयामभिः || सथिरा वः सन्तु नेमयो रथा अश्वास एषाम | सुसंस्क्र्ता अभीशवः || अछा वदा तना गिरा जरायै बरह्मणस पतिम | अग्निम मित्रं न दर्शतम || मिमीहि शलोकम आस्यपर्जन्य इव ततनः | गाय गायत्रम उक्थ्यम || वन्दस्व मारुतं गणं तवेषम पनस्युम अर्किणम | अस्मे वर्द्धा असन्न इह || kad dha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ | dadhidhve vṛktabarhiṣaḥ || kva nūnaṃ kad vo arthaṃ ghantā divo na pṛthivyāḥ | kva vo ghāvo na raṇyanti || kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā | kv viśvāni saubhaghā || yad yūyam pṛśnimātaro martāsaḥ syātana | stotā vo amṛtaḥ syāt || mā vo mṛgho na yavase jaritā bhūd ajoṣyaḥ | pathā yamasya ghād upa || mo ṣu ṇaḥ parā-parā nirṛtir durhaṇā vadhīt | padīṣṭa tṛṣṇayā saha || satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ | mihaṃ kṛṇvanty avātām || vāśreva vidyun mimāti vatsaṃ na mātā siṣakti | yad eṣāṃ vṛṣṭir asarji || divā cit tamaḥ kṛṇvanti parjanyenodavāhena | yat pṛthivīṃ vyundanti || adha svanān marutāṃ viśvam ā sadma pārthivam | arejanta pra mānuṣāḥ || maruto vīḷupāṇibhiś citrā rodhasvatīr anu | yātem akhidrayāmabhiḥ || sthirā vaḥ santu nemayo rathā aśvāsa eṣām | susaṃskṛtā abhīśavaḥ || achā vadā tanā ghirā jarāyai brahmaṇas patim | aghnim mitraṃ na darśatam || mimīhi ślokam āsyaparjanya iva tatanaḥ | ghāya ghāyatram ukthyam || vandasva mārutaṃ ghaṇaṃ tveṣam panasyum arkiṇam | asme vṛddhā asann iha || s |
Sukta 038
Subpages (15):
Mantra Rig 01.038.001
Mantra Rig 01.038.002
Mantra Rig 01.038.003
Mantra Rig 01.038.004
Mantra Rig 01.038.005
Mantra Rig 01.038.006
Mantra Rig 01.038.007
Mantra Rig 01.038.008
Mantra Rig 01.038.009
Mantra Rig 01.038.010
Mantra Rig 01.038.011
Mantra Rig 01.038.012
Mantra Rig 01.038.013
Mantra Rig 01.038.014
Mantra Rig 01.038.015
Comments