Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 037

करीळं वः शर्धो मारुतमनर्वाणं रथेशुभम | 
कण्वा अभि पर गायत || 
ये पर्षतीभिर्र्ष्टिभिः साकं वाशीभिरञ्जिभिः | 
अजायन्त सवभानवः || 
इहेव शर्ण्व एषां कशा हस्तेषु यद वदान | 
नि यामञ्चित्रं रञ्जते || 
पर वः शर्धाय घर्ष्वये तवेषद्युम्नाय शुष्मिणे | 
देवत्तं बरह्म गायत || 
पर शंसा गोष्वघ्न्यं करीळं यच्छर्धो मारुतम | 
जम्भे रसस्य वाव्र्धे || 
को वो वर्षिष्ठ आ नरो दिवश्च गमश्च धूतयः | 
यत सीम अन्तं न धूनुथ || 
नि वो यामाय मानुषो दध्र उग्राय मन्यवे | 
जिहीत पर्वतो गिरिः || 
येषाम अज्मेषु पर्थिवी जुजुर्वां इव विश्पतिः | 
भिया यामेषु रेजते || 
सथिरं हि जानम एषां वयो मातुर निरेतवे | 
यत सीम अनु दविता शवः || 
उद उ तये सूनवो गिरः काष्ठा अज्मेष्व अत्नत | 
वाश्रा अभिज्ञु यातवे || 
तयं चिद घा दीर्घम पर्थुम मिहो नपातम अम्र्ध्रम | 
पर चयावयन्ति यामभिः || 
मरुतो यद ध वो बलं जनां अचुच्यवीतन | 
गिरींर अचुच्यवीतन || 
यद ध यान्ति मरुतः सं ह बरुवते ऽधवन्न आ | 
शर्णोति कश चिद एषाम || 
पर यात शीभम आशुभिः सन्ति कण्वेषु वो दुवः | 
तत्रो षु मादयाध्वै || 
अस्ति हि षमा मदाय वः समसि षमा वयम एषाम | 
विश्वं चिद आयुर जीवसे ||
krīḷaṃ vaḥ śardho mārutamanarvāṇaṃ ratheśubham | 
kaṇvā abhi pra ghāyata || 
ye pṛṣatībhirṛṣṭibhiḥ sākaṃ vāśībhirañjibhiḥ | 
ajāyanta svabhānavaḥ || 
iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān | 
ni yāmañcitraṃ ṛñjate || 
pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe | 
devattaṃ brahma ghāyata || 
pra śaṃsā ghoṣvaghnyaṃ krīḷaṃ yacchardho mārutam | 
jambhe rasasya vāvṛdhe || 
ko vo varṣiṣṭha ā naro divaśca ghmaśca dhūtayaḥ | 
yat sīm antaṃ na dhūnutha || 
ni vo yāmāya mānuṣo dadhra ughrāya manyave | 
jihīta parvato ghiriḥ || 
yeṣām ajmeṣu pṛthivī jujurvāṃ iva viśpatiḥ | 
bhiyā yāmeṣu rejate || 
sthiraṃ hi jānam eṣāṃ vayo mātur niretave | 
yat sīm anu dvitā śavaḥ || 
ud u tye sūnavo ghiraḥ kāṣṭhā ajmeṣv atnata | 
vāśrā abhijñu yātave || 
tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram | 
pra cyāvayanti yāmabhiḥ || 
maruto yad dha vo balaṃ janāṃ acucyavītana | 
ghirīṃr acucyavītana || 
yad dha yānti marutaḥ saṃ ha bruvate 'dhvann ā | 
śṛṇoti kaś cid eṣām || 
pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ | 
tatro ṣu mādayādhvai || 
asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām | 
viśvaṃ cid āyur jīvase ||