Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 036

पर वो यह्वं पुरूणां विशां देवयतीनाम | 
अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते || 
जनासो अग्निं दधिरे सहोव्र्धं हविष्मन्तो विधेम ते | 
स तवं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य || 
पर तवा दूतं वर्णीमहे होतारं विश्ववेदसम | 
महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्ति भानवः || 
देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धते | 
विश्वं सो अग्ने जयति तवया धनं यस्ते ददाश मर्त्यः || 
मन्द्रो होता गर्हपतिरग्ने दूतो विशामसि | 
तवे विश्वा संगतानि वरता धरुवा यानि देवा अक्र्ण्वत || 
तवे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः | 
सत्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या || 
तं घेमित्था नमस्विन उप सवराजमासते | 
होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः || 
घनन्तो वर्त्रमतरन रोदसी अप उरु कषयाय चक्रिरे | 
भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु || 
सं सीदस्व महानसि शोचस्व देववीतमः | 
वि धूममग्ने अरुषं मियेध्य सर्ज परशस्त दर्शतम || 
यं तवा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन | 
यं कण्वो मेध्यातिथिर्धनस्प्र्तं यं वर्षा यमुपस्तुतः || 
यमग्निं मेध्यातिथिः कण्व ईध रतादधि | 
तस्य परेषो दीदियुस्तमिमा रचस्तमग्निं वर्धयामसि || 
रायस पूर्धि सवधावो.अस्ति हि ते.अग्ने देवेष्वाप्यम | 
तवंवाजस्य शरुत्यस्य राजसि स नो मर्ळ महानसि || 
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता | 
ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे || 
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह | 
कर्धी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः || 
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः | 
पाहि रीषत उत वा जिघांसतो बर्हद्भानो यविष्ठ्य || 
घनेव विष्वग वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक | 
यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत || 
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम | 
अग्निः परावन मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम || 
अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे | 
अग्निर्नयन नववास्त्वं बर्हद्रथं तुर्वीतिं दस्यवे सहः || 
नि तवामग्ने मनुर्दधे जयोतिर्जनाय शश्वते | 
दीदेथ कण्व रतजात उक्षितो यं नमस्यन्ति कर्ष्टयः || 
तवेषासो अग्नेरमवन्तो अर्चयो भीमासो न परतीतये | 
रक्षस्विनः सदमिद यातुमावतो विश्वं समत्रिणं दह ||
pra vo yahvaṃ purūṇāṃ viśāṃ devayatīnām | 
aghniṃ sūktebhirvacobhirīmahe yaṃ sīmidanya īḷate || 
janāso aghniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te | 
sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya || 
pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam | 
mahaste sato vi carantyarcayo divi spṛśanti bhānavaḥ || 
devāsastvā varuṇo mitro aryamā saṃ dūtaṃ pratnamindhate | 
viśvaṃ so aghne jayati tvayā dhanaṃ yaste dadāśa martyaḥ || 
mandro hotā ghṛhapatiraghne dūto viśāmasi | 
tve viśvā saṃghatāni vratā dhruvā yāni devā akṛṇvata || 
tve idaghne subhaghe yaviṣṭhya viśvamā hūyate haviḥ | 
satvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā || 
taṃ ghemitthā namasvina upa svarājamāsate | 
hotrābhiraghniṃ manuṣaḥ samindhate titirvāṃso ati sridhaḥ || 
ghnanto vṛtramataran rodasī apa uru kṣayāya cakrire | 
bhuvat kaṇve vṛṣā dyumnyāhutaḥ krandadaśvo ghaviṣṭiṣu || 
saṃ sīdasva mahānasi śocasva devavītamaḥ | 
vi dhūmamaghne aruṣaṃ miyedhya sṛja praśasta darśatam || 
yaṃ tvā devāso manave dadhuriha yajiṣṭhaṃ havyavāhana | 
yaṃ kaṇvo medhyātithirdhanaspṛtaṃ yaṃ vṛṣā yamupastutaḥ || 
yamaghniṃ medhyātithiḥ kaṇva īdha ṛtādadhi | 
tasya preṣo dīdiyustamimā ṛcastamaghniṃ vardhayāmasi || 
rāyas pūrdhi svadhāvo.asti hi te.aghne deveṣvāpyam | 
tvaṃvājasya śrutyasya rājasi sa no mṛḷa mahānasi || 
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā | 
ūrdhvovājasya sanitā yadañjibhirvāghadbhirvihvayāmahe || 
ūrdhvo naḥ pāhyaṃhaso ni ketunā viśvaṃ samatriṇaṃ daha | 
kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ || 
pāhi no aghne rakṣasaḥ pāhi dhūrterarāvṇaḥ | 
pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya || 
ghaneva viṣvagh vi jahyarāvṇastapurjambha yo asmadhruk | 
yo martyaḥ śiśīte atyaktubhirmā naḥ sa ripurīśata || 
aghnirvavne suvīryamaghniḥ kaṇvāya saubhagham | 
aghniḥ prāvan mitrota medhyātithimaghniḥ sātā upastutam || 
aghninā turvaśaṃ yaduṃ parāvata ughrādevaṃ havāmahe | 
aghnirnayan navavāstvaṃ bṛhadrathaṃ turvītiṃ dasyave sahaḥ || 
ni tvāmaghne manurdadhe jyotirjanāya śaśvate | 
dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ || 
tveṣāso aghneramavanto arcayo bhīmāso na pratītaye | 
rakṣasvinaḥ sadamid yātumāvato viśvaṃ samatriṇaṃ daha ||

Next: Hymn 37