Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 035

हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे | 
हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये || 
आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च | 
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन || 
याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम | 
आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः || 
अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम | 
आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः || 
वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः | 
शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः || 
तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट | 
आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत || 
वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः | 
कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान || 
अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून | 
हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि || 
हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते | 
अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति || 
हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां | 
अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः || 
ये ते पन्थाः सवितः पूर्व्यासो.अरेणवः सुक्र्ता अन्तरिक्षे | 
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च बरूहि देव ||
hvayāmy aghnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase | 
hvayāmi rātrīṃ jaghato niveśanīṃ hvayāmi devaṃ savitāram ūtaye || 
ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca | 
hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan || 
yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām | 
ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ || 
abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam | 
āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ || 
vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraraughaṃ vahantaḥ | 
śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ || 
tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ | 
āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat || 
vi suparṇo antarikṣāṇy akhyad ghabhīravepā asuraḥ sunīthaḥ | 
kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna || 
aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn | 
hiraṇyākṣaḥ savitā deva āghād dadhad ratnā dāśuṣe vāryāṇi || 
hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate | 
apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti || 
hiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavān yātvarvāṃ | 
apasedhan rakṣaso yātudhānānasthād devaḥ pratidoṣaṃ ghṛṇānaḥ || 
ye te panthāḥ savitaḥ pūrvyāso.areṇavaḥ sukṛtā antarikṣe | 
tebhirno adya pathibhiḥ sughebhī rakṣā ca no adhi ca brūhi deva ||

Next: Hy