हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे | हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये || आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च | हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन || याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम | आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः || अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम | आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः || वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः | शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः || तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट | आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत || वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः | कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान || अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून | हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि || हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते | अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति || हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां | अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः || ये ते पन्थाः सवितः पूर्व्यासो.अरेणवः सुक्र्ता अन्तरिक्षे | तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च बरूहि देव || hvayāmy aghnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase | hvayāmi rātrīṃ jaghato niveśanīṃ hvayāmi devaṃ savitāram ūtaye || ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca | hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan || yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām | ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ || abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam | āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ || vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraraughaṃ vahantaḥ | śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ || tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ | āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat || vi suparṇo antarikṣāṇy akhyad ghabhīravepā asuraḥ sunīthaḥ | kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna || aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn | hiraṇyākṣaḥ savitā deva āghād dadhad ratnā dāśuṣe vāryāṇi || hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate | apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti || hiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavān yātvarvāṃ | apasedhan rakṣaso yātudhānānasthād devaḥ pratidoṣaṃ ghṛṇānaḥ || ye te panthāḥ savitaḥ pūrvyāso.areṇavaḥ sukṛtā antarikṣe | tebhirno adya pathibhiḥ sughebhī rakṣā ca no adhi ca brūhi deva || |