तरिश चिन नो अद्या भवतं नवेदसा विभुर वां याम उत रातिर अश्विना | युवोर हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्या भवतम मनीषिभिः || तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः | तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा || समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम | तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम || तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम | तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम || तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः | तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम || तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः | ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती || तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम | तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम || तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम | तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम || कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः | कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः || आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः | युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति || आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना | परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा || आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम | शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ || triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā | yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ || trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ | traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā || samāne ahan trir avadyaghohanā trir adya yajñam madhunā mimikṣatam | trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam || trir vartir yātaṃ trir anuvrate jane triḥ suprāvyetredheva śikṣatam | trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam || trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ | triḥ saubhaghatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham || trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ | omānaṃ śaṃyor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī || trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam | tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi ghachatam || trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam | tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam || kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḷāḥ | kadā yogho vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ || ā nāsatyā ghachataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ | yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati || ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā | prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā || ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram | śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau || |