MANTRA NUMBER: Mantra 15 of Sukta 33 of Mandal 1 of Rig Veda Mantra 5 of Varga 3 of Adhyaya 3 of Ashtak 1 of Rig Veda Mantra 48 of Anuvaak 7 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- हिरण्यस्तूप आङ्गिरसः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- भुरिक्पङ्क्ति स्वर: (Swar) :- पञ्चमः
THE MANTRA
The Mantra with meters (Sanskrit) आव॒: शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् । ज्योक्चि॒दत्र॑ तस्थि॒वांसो॑ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ॥
The Mantra without meters (Sanskrit) आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् । ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः ॥
The Mantra's transliteration in English āvaḥ śamaṁ vṛṣabhaṁ tugryāsu kṣetrajeṣe maghavañ chvitryaṁ gām | jyok cid atra tasthivāṁso akrañ chatrūyatām adharā vedanākaḥ ॥
The Pada Paath (Sanskrit) आवः॑ । शम॑म् । वृ॒ष॒भम् । तुग्र्या॑सु । क्षे॒त्र॒ऽजे॒षे । म॒घ॒ऽव॒न् । श्वित्र्य॑म् । गाम् । ज्योक् । चि॒त् । अत्र॑ । त॒स्थि॒ऽवांसः॑ । अ॒क्र॒न् । श॒त्रु॒ऽय॒ताम् । अध॑रा । वेद॑ना । अ॒क॒रित्य॑कः ॥
The Pada Paath - transliteration āvaḥ | śamam | vṛṣabham | tugryāsu | kṣetra-jeṣe | magha-van | śvitryam | gām | jyok | cit | atra | tasthi-vāṃsaḥ | akran | śatru-yatām | adharā | vedanā | akar ity akaḥ ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|