MANTRA NUMBER: Mantra 12 of Sukta 33 of Mandal 1 of Rig Veda Mantra 2 of Varga 3 of Adhyaya 3 of Ashtak 1 of Rig Veda Mantra 45 of Anuvaak 7 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- हिरण्यस्तूप आङ्गिरसः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- निचृत्त्रिष्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्र॑: । याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥
The Mantra without meters (Sanskrit) न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः । यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥
The Mantra's transliteration in English ny āvidhyad ilībiśasya dṛḻhā vi śṛṅgiṇam abhinac chuṣṇam indraḥ | yāvat taro maghavan yāvad ojo vajreṇa śatrum avadhīḥ pṛtanyum ॥
The Pada Paath (Sanskrit) नि । अ॒वि॒ध्य॒त् । इ॒ली॒बिश॑स्य । दृ॒ळ्हा । वि । शृ॒ङ्गिण॑म् । अ॒भि॒न॒त् । शुष्ण॑म् । इन्द्रः॑ । याव॑त् । तरः॑ । म॒घ॒ऽव॒न् । याव॑त् । ओजः॑ । वज्रे॑ण । शत्रु॑म् । अ॒व॒धीः॒ । पृ॒त॒न्युम् ॥
The Pada Paath - transliteration ni | avidhyat | ilībiśasya | dṛḷhā | vi | śṛṅgiṇam | abhinat | śuṣṇam | indraḥ | yāvat | taraḥ | magha-van | yāvat | ojaḥ | vajreṇa | śatrum | avadhīḥ | pṛtanyum ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|