Rig Veda‎ > ‎Mandal 01‎ > ‎Sukta 033‎ > ‎

Mantra Rig 01.033.006

MANTRA NUMBER:

Mantra 6 of Sukta 33 of Mandal 1 of Rig Veda

Mantra 1 of Varga 2 of Adhyaya 3 of Ashtak 1 of Rig Veda

Mantra 39 of Anuvaak 7 of Mandal 1 of Rig Veda

 

 

MANTRA DEFINITIONS:

ऋषि:   (Rishi) :- हिरण्यस्तूप आङ्गिरसः

देवता (Devataa) :- इन्द्र:

छन्द: (Chhand) :- त्रिष्टुप्

स्वर: (Swar) :- धैवतः

 

 

THE MANTRA

 

The Mantra with meters (Sanskrit)

अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः वृ॒षा॒युधो॒ वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन्

 

The Mantra without meters (Sanskrit)

अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः वृषायुधो वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन्

 

The Mantra's transliteration in English

ayuyutsann anavadyasya senām ayātayanta kitayo navagvā | vṛṣāyudho na vadhrayo niraṣṭā pravadbhir indrāc citayanta āyan 

 

The Pada Paath (Sanskrit)

अयु॑युत्सन् अ॒न॒व॒द्यस्य॑ सेना॑म् अया॑तयन्त क्षि॒तयः॑ नव॑ऽग्वाः वृ॒ष॒ऽयुधः॑ वध्र॑यः निःऽअ॑ष्टाः प्र॒ऽवत्ऽभिः॑ इन्द्रा॑त् चि॒तय॑न्तः आ॒य॒न्

 

The Pada Paath - transliteration

ayuyutsan | anavadyasya | senām | ayātayanta | kitaya | nava-gvā | vṛṣa-yudha | na | vadhraya | ni-aṣṭā | pra-vat-bhi | indrāt | citayanta | āyan 


महर्षि दयानन्द सरस्वती  Maharshi Dayaananda Saraswati





महर्षि दयानन्द सरस्वती  Maharshi Dayaananda Saraswati     

०१।०३३।०

मन्त्रविषयः-

पुनस्तस्य किं कृत्यमित्युपदिश्यते।

फिर उसका क्या कार्य है, यह उपदेश अगले मन्त्र में किया है।

 

पदार्थः-

(अयुयुत्सन्) युद्धेच्छां कुर्य्युः। अत्र लिङर्थे लङ्। व्यत्ययेन परस्मैपदं च (अनवद्यस्य) सद्गुणैः प्रशंसनीयस्य सेनाध्यक्षस्य (सेनाम्) चतुरंगिणीं संपाद्य (अपातयन्त) सुशिक्षया प्रयत्नवतीं संस्कुर्वन्तु (क्षितयः) क्षियन्ति क्षयं प्राप्नुवन्ति निवसन्ति ये ते मनुष्याः। क्षितय इति मनुष्यनामसु पठितम्। निघं० २।३। क्षिनिवासगत्योरर्थयोर्वर्त्तमानाद् धातोः। क्तिच् क्तौ च संज्ञायाम्। अ० ३।३।१। अनेन क्तिच्। (नवग्वाः) नवीनशिक्षाविद्याप्राप्तः प्रापयितारश्च। नवगतयो नवनीतगतयो वा। निरु० ११।१। (वृषायुधः) ये वृषेण वीर्यवता शूरवीरेण सह युध्यन्ते ते। वृषोपपदे क्विप् च इतिक्विप्। अन्येषामपि दृश्यते इति दीर्घः। (न) इव (वध्रयः) ये वध्यन्ते निर्वीर्या नपुंसका वीर्य्यहीनास्ते (निरष्टाः) ये नितरां अश्यन्ते व्याप्यन्ते शत्रुभिर्बलेन ते (प्रवद्भिः) ये नीचमार्गैः प्रवन्ते प्लवन्ते तैः (इन्द्रात्) शूरवीरात् (चितयन्तः) धनुर्विद्यया प्रहारादिकं संज्ञानन्तः (आयन्) ईयुः। अत्र लिङर्थे लङ् ॥

हे (नवग्वाः) नवीन-२ शिक्षा वा विद्या के प्राप्त करने और कराने (वृषायुधः) अतिप्रबल शत्रुओं के साथ युद्ध करने (चितयन्तः) युद्धविद्या से युक्त (क्षितयः) मनुष्य लोगो आप (अनवद्यस्य) जिस उत्तम गुणों से प्रशंसनीय सेनाध्यक्ष की (सेनाम्) सेना को (अयातयन्त) उत्तम शिक्षा से यत्नवाली करके शत्रुओं के साथ (अयुयुत्सन्) युद्ध की इच्छा करो जिस (इन्द्रात्) शूरवीर सेनाध्यक्ष से (वध्रयः) निर्बल नपुसकों के (न) समान शत्रुलोग (निरष्टाः) दूर-२ भागते हुए (प्रवद्भिः) पलायन योग्य मार्गों से (आयन्) निकल जावें उस पुरुष को सेनापति कीजिये ॥

 

अन्वयः-

हे नवग्वा वृषायुधश्चितयन्तः क्षितयो मानुषा भवन्तो यस्यानवद्यस्य सेनामयातयंत दुष्टैः शत्रुभिः सहायुयुत्सन् यस्मादिन्द्रात्सेनाध्यक्षात् वध्रयो नेव शत्रवश्चितयन्तो निरष्टाः सन्तः प्रवद्भिर्मार्गैरायन् पलायेरँस्तं सेनाध्यक्षं स्वीकुर्वन्तु ॥

 

 

भावार्थः-

अत्रोपमालङ्कारः। ये मानवाः शरीरात्मबलयुक्तं शूरवीरं धार्मिकं मनुष्यं सेनाध्यक्षं कृत्वा सर्वथोत्कृष्टां सेनां संपाद्य यदा दुष्टैः सह युद्धं कुर्वन्ति तदा यथा सिंहस्य समीपादजा वीरस्य समीपाद्भीरवः सूर्यस्य प्रतापाद् वृत्रावयवा नश्यन्ति तथा तेषां शत्रवो नष्टसुखादर्शितपृष्ठा इतस्ततः पलायन्ते। तस्मात्सर्वैर्मनुष्यैरीदृशं सामर्थ्यं संपाद्य राज्यं भोक्तव्यमिति ॥

इस मंत्र में उपमालंकार है। जो मनुष्य शरीर और आत्मबलवाले शूरवीर धार्मिक मनुष्य को सेनाध्यक्ष और सर्वथा उत्तम सेना को संपादन करके जब दुष्टों के साथ युद्ध करते हैं तभी जैसे सिंह के समीप बकरी और मनुष्य के समीप से भीरु मनुष्य और सूर्य्य के ताप से मेघ के अवयव नष्ट होते हैं वैसे ही उक्त वीरों के समीप से शत्रु लोग सुख से रहित और पीठ दिखाकर इधर-उधर भाग जाते हैं इससे सब मनुष्यों को इस प्रकार का सामर्थ्य संपादन करके राज्य का भोग सदा करना चाहिये ॥

Comments