MANTRA NUMBER: Mantra 6 of Sukta 33 of Mandal 1 of Rig Veda Mantra 1 of Varga 2 of Adhyaya 3 of Ashtak 1 of Rig Veda Mantra 39 of Anuvaak 7 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- हिरण्यस्तूप आङ्गिरसः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- त्रिष्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः । वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन् ॥
The Mantra without meters (Sanskrit) अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः । वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ॥
The Mantra's transliteration in English ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ | vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan ॥
The Pada Paath (Sanskrit) अयु॑युत्सन् । अ॒न॒व॒द्यस्य॑ । सेना॑म् । अया॑तयन्त । क्षि॒तयः॑ । नव॑ऽग्वाः । वृ॒ष॒ऽयुधः॑ । न । वध्र॑यः । निःऽअ॑ष्टाः । प्र॒ऽवत्ऽभिः॑ । इन्द्रा॑त् । चि॒तय॑न्तः । आ॒य॒न् ॥
The Pada Paath - transliteration ayuyutsan | anavadyasya | senām | ayātayanta | kṣitayaḥ | nava-gvāḥ | vṛṣa-yudhaḥ | na | vadhrayaḥ | niḥ-aṣṭāḥ | pra-vat-bhiḥ | indrāt | citayantaḥ | āyan ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|