MANTRA NUMBER:
Mantra 4 of Sukta
33 of Mandal 1 of Rig Veda
Mantra 4 of Varga 1
of Adhyaya 3 of Ashtak 1 of Rig Veda
Mantra 37 of
Anuvaak 7 of Mandal 1 of Rig Veda
MANTRA
DEFINITIONS:
ऋषि: (Rishi)
:- हिरण्यस्तूप आङ्गिरसः
देवता (Devataa) :- इन्द्र:
छन्द: (Chhand) :- निचृत्त्रिष्टुप्
स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with
meters (Sanskrit)
वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र । धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥
The Mantra without
meters (Sanskrit)
वधीर्हि दस्युं धनिनं घनेनँ एकश्चरन्नुपशाकेभिरिन्द्र । धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ॥
The Mantra's
transliteration in English
vadhīr hi dasyuṁ dhaninaṁ ghanenam̐ ekaś carann upaśākebhir indra | dhanor adhi viṣuṇak te vy āyann
ayajvānaḥ sanakāḥ pretim īyuḥ ॥
The Pada Paath
(Sanskrit)
वधीः॑ । हि । दस्यु॑म् । ध॒निन॑म् । घ॒नेन॑ । एकः॑ । चर॑न् । उ॒प॒ऽशा॒केभिः॑ । इ॒न्द्र॒ । धनोः॑ । अधि॑ । वि॒षु॒णक् । ते॒ । वि । आ॒य॒न् । अय॑ज्वानः । स॒न॒काः । प्रऽइ॑तिम् । ई॒युः॒ ॥
The Pada Paath -
transliteration
vadhīḥ | hi | dasyum | dhaninam | ghanena | ekaḥ | caran | upa-śākebhiḥ
| indra | dhanoḥ | adhi | viṣuṇak | te | vi | āyan |
ayajvānaḥ | sanakāḥ | pra-itim | īyuḥ ॥
महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
०१।०३३।०४
|
मन्त्रविषयः-
|
इन्द्रशब्देन पुनः स एवार्थ उपदिश्यते।
|
अगले मन्त्र में इन्द्रशब्द से उसीके गुणों का
उपदेश किया है।
|
|
पदार्थः-
|
(बधीः) हिन्धि। अत्र लोडर्थे लुङडभावश्च। (हि)
निश्चयार्थे (दस्युम्) बलान्यायाभ्यां परस्वापहर्त्तारम् (धनिनम्) धार्मिकं
धनाढ्यम् (घनेन) वज्राख्येन शस्त्रेण मूर्तौ घनः। अ० ३।३।७७। इति घनशब्दोनिपातितस्तेन
काठिन्यादिगुणयुक्तो हि शस्त्रविशेषो गृह्यते। अत्र। ईषाअक्षादिषु च छन्दसि
प्रकृतिभावमात्रंद्रष्टव्यम्। अ० ६।१।१२७। इति वार्त्तिकेन प्रकृतिभावः। अत्र
सायणाचार्य्येण द्रष्टव्यमिति भाष्यकारपाठमबुध्या वक्तव्यमित्यशुद्धः पाठो
लिखितः। मूलवार्त्तिकस्यापि पाठो न बुद्धः। (एकः) यथैकोपि परमेश्वरः सूर्यलोको
वा। (चरन्) जानन् प्राप्तः सन् (उपशाकेभिः) उपशक्यन्ते यैः कर्मभिस्तैः। बहुलं
छन्दसि इति भिस ऐस् न। (इन्द्र) ऐश्वर्ययुक्त शूर वीर (धनोः) धनुषो ज्यायाः
(अधि) उपरि भावे (विषुणक्) वेविषत्यधर्मेण ये ते विषवस्तान् नाशयति सः। अत्र
अन्तर्गतो ण्यर्थः। (ते) तव (वि) विशेषार्थे (आयन्) यन्ति प्राप्नुवन्ति। अत्र
लडर्थे लङ्। (अयज्वानः) अयाक्षुस्ते यज्वानो न यज्वानोऽयज्वानः। (सनकाः) सनन्ति
सेवन्ते परपदार्थान् ये ते। अत्र क्कुन् शिल्पिसंज्ञयोरपूर्वस्यापि। उ० २।३२। (प्रेतिम्)
प्रयन्ति भ्रियन्ते येन तं मृत्युम् (ईयुः) प्राप्नुयुः। अत्र लङर्थे लिट् ॥४॥
|
हे (इन्द्र) ऐश्वर्ययुक्त शूरवीर ! एकाकी आप।
जैसे ईश्वर वा सूर्य्यलोक (उपशाकेभिः) सामर्थ्यरूपी कर्मों से (एकः) एक ही
(चरन्) जानता हुआ दुष्टों को मारता है वैसे (घनेन) वज्ररूपी शस्त्र से (दस्युम्)
बल और अन्याय से दूसरे के धन को हरनेवाले दुष्ट को (वधीः) नाश कीजिये और
(विषुणक्) अधर्म से धर्मात्माओं को दुःख देनेवालों के नाश करनेवाले आप (धनोः)
धनुष् के (अधि) ऊपर बाणों को निकाल कर दुष्टों को निवारण करके (धनिनम्) धार्मिक
धनाढ्य की वृद्धि कीजिये जैसे ईश्वर की निन्दा करनेवाले तथा सूर्यलोक के शत्रु
मेघावयव (घनेन) सामर्थ्य वा किरण समूह से नाश को (व्यायन्) प्राप्त होते हैं
वैसे (हि) निश्चय करके (ते) तुम्हारे (अयज्वानः) यज्ञ को न करने तथा (सनकाः)
अधर्म से औरों के पदार्थों का सेवन करनेवाले मनुष्य (प्रेतिम्) मरण को (ईयुः)
प्राप्त हों वैसा यत्न कीजिये ॥४॥
|
|
अन्वयः-
|
हे इन्द्र शूरवीर यथेश्वरः
सूर्य्यलोकश्चोपशाकेभिरेकश्चरन् दुष्टान् हिनस्ति तथैकाकी त्वं घनेन दस्युं
बधीर्हिन्धि विनाशय विषुणक् त्वं धनो रधिवाणान् सूत्वा दस्यून्निवार्य धनिनं
वर्द्धय। यथेश्वरस्य निन्दकाः सूर्यलोकस्य शत्रवो घनेन सामर्थ्येन किरणसमूहेन वा
नाशं व्यायन् वियंति तथा हिते तवायज्वानः सनकाः प्रेतिमीयुर्यथा
प्राप्नुयुस्तथैव यतस्व ॥४॥
|
|
|
भावार्थः-
|
अत्र वाचकलुप्तोपमालंकारः। यथेश्वरो जातशत्रुः
सूर्यलोकोऽपि निवृतवृत्रो भवति। तथैव मनुष्यैर्दस्यून् हत्वा धनिनो ह्यवित्वाऽजातशत्रुभिर्भवितव्यमिति
॥४॥
|
इस मंत्र में वाचकलुप्तोपमालंकार है। जैसे
ईश्वर शत्रुओं से रहित तथा सूर्यलोक भी मेघ से निवृत्त हो जाता है वैसे ही
मनुष्यों को चोर, डाकू, वा शत्रुओं को मार और धनवाले धर्मात्माओं की रक्षा करके
शत्रुओं से रहित होना अवश्य चाहिये ॥४॥
|
|