MANTRA NUMBER: Mantra 2 of Sukta 33 of Mandal 1 of Rig Veda Mantra 2 of Varga 1 of Adhyaya 3 of Ashtak 1 of Rig Veda Mantra 35 of Anuvaak 7 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- हिरण्यस्तूप आङ्गिरसः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- निचृत्त्रिष्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि । इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥
The Mantra without meters (Sanskrit) उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि । इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः स्तोतृभ्यो हव्यो अस्ति यामन् ॥
The Mantra's transliteration in English uped ahaṁ dhanadām apratītaṁ juṣṭāṁ na śyeno vasatim patāmi | indraṁ namasyann upamebhir arkair yaḥ stotṛbhyo havyo asti yāman ॥
The Pada Paath (Sanskrit) इत् । अ॒हम् । ध॒न॒ऽदाम् । अप्र॑तिऽइतम् । जुष्टा॑म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ । इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒ऽमेभिः॑ । अ॒र्कैः । यः । स्तो॒तृऽभ्यः॑ । हव्यः॑ । अस्ति॑ । याम॑न् ॥
The Pada Paath - transliteration upa | it | aham | dhana-dām | aprati-itam | juṣṭām | na | śyenaḥ | vasatim | patāmi | indram | namasyan | upa-mebhiḥ | arkaiḥ | yaḥ | stotṛ-bhyaḥ | havyaḥ | asti | yāman ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|