MANTRA NUMBER: Mantra 1 of Sukta 33 of Mandal 1 of Rig Veda Mantra 1 of Varga 1 of Adhyaya 3 of Ashtak 1 of Rig Veda Mantra 34 of Anuvaak 7 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- हिरण्यस्तूप आङ्गिरसः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- निचृत्त्रिष्टुप् स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit) एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति । अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥
The Mantra without meters (Sanskrit) एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति । अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ॥
The Mantra's transliteration in English etāyāmopa gavyanta indram asmākaṁ su pramatiṁ vāvṛdhāti | anāmṛṇaḥ kuvid ād asya rāyo gavāṁ ketam param āvarjate naḥ ॥
The Pada Paath (Sanskrit) आ । इ॒त॒ । अया॒म । उप॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । अ॒स्माक॑म् । सु । प्रऽम॑तिम् । व॒वृ॒धा॒ति॒ । अ॒ना॒मृ॒णः । कु॒वित् । आत् । अ॒स्य । रा॒यः । गवा॒म् । केत॑म् । पर॑म् । आ॒ऽवर्ज॑ते । नः॒ ॥
The Pada Paath - transliteration ā | ita | ayāma | upa | gavyantaḥ | indram | asmākam | su | pra-matim | vavṛdhāti | anāmṛṇaḥ | kuvit | āt | asya | rāyaḥ | gavām | ketam | param | āvarjate | naḥ ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|