Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 033

एतायामोप गव्यन्त इन्द्रमस्माकं सु परमतिं वाव्र्धाति | 
अनाम्र्णः कुविदादस्य रायो गवां केतं परमावर्जते नः || 
उपेदहं धनदामप्रतीतं जुष्टं न शयेनो वसतिम्पतामि | 
इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः सतोत्र्भ्यो हव्यो अस्ति यामन || 
नि सर्वसेन इषुधीन्रसक्त समर्यो गा अजति यस्य वष्टि | 
चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि परव्र्द्ध || 
वधीर्हि दस्युं धनिनं घनेननेकश्चरन्नुपशाकेभिरिन्द्र | 
धनोरधि विषुणक ते वयायन्नयज्वनः सनकाः परेतिमीयुः || 
परा चिच्छीर्षा वव्र्जुस्त इन्द्रायज्वानो यज्वभिः सपर्धमानाः | 
पर यद दिवो हरिव सथातरुग्र निरव्रतानधमोरोदस्योः || 
अयुयुत्सन्ननवद्यस्य सेनामयातयन्त कषितयो नवग्वाः | 
वर्षायुधो न वध्रयो निरष्टाः परवद्भिरिन्द्राच्चितयन्त आयन || 
तवमेतान रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे | 
अवादहो दिव आ दस्युमुच्चा पर सुन्वतः सतुवतः शंसमावः || 
चक्राणासः परीणहं पर्थिव्या हिरण्येन मणिना शुम्भमानाः | 
न हिन्वानासस्तितिरुस्त इन्द्रं परि सपशो अदधात सूर्येण || 
परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम | 
अमन्यमानानभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र || 
न ये दिवः पर्थिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन | 
युजं वज्रं वर्षभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत || 
अनु सवधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम | 
सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि दयून || 
नयाविध्यदिलीबिशस्य दर्ल्हा वि शर्ङगिणमभिनच्छुष्णमिन्द्रः | 
यावत तरो मघवन यावदोजो वज्रेण शत्रुमवधीः पर्तन्युम || 
अभि सिध्मो अजिगादस्य शत्रून वि तिग्मेन वर्षभेण पुरो.अभेत | 
सं वज्रेणास्र्जद वर्त्रमिन्द्रः पर सवां मतिमतिरच्छाशदानः || 
आवः कुत्सम इन्द्र यस्मि चाकन परावो युध्यन्तं वर्षभं दशद्युम | 
शफच्युतो रेणुर नक्षत दयाम उच छवैत्रेयो नर्षाह्याय तस्थौ || 
आवः शमं वर्षभं तुग्र्यासु कषेत्रजेषे मघवञ्छ्वित्र्यं गाम | 
जयोक चिद अत्र तस्थिवांसो अक्रञ्छत्रूयताम अधरा वेदनाकः ||
etāyāmopa ghavyanta indramasmākaṃ su pramatiṃ vāvṛdhāti | 
anāmṛṇaḥ kuvidādasya rāyo ghavāṃ ketaṃ paramāvarjate naḥ || 
upedahaṃ dhanadāmapratītaṃ juṣṭaṃ na śyeno vasatimpatāmi | 
indraṃ namasyannupamebhirarkairyaḥ stotṛbhyo havyo asti yāman || 
ni sarvasena iṣudhīnrasakta samaryo ghā ajati yasya vaṣṭi | 
coṣkūyamāṇa indra bhūri vāmaṃ mā paṇirbhūrasmadadhi pravṛddha || 
vadhīrhi dasyuṃ dhaninaṃ ghanenanekaścarannupaśākebhirindra | 
dhanoradhi viṣuṇak te vyāyannayajvanaḥ sanakāḥ pretimīyuḥ || 
parā cicchīrṣā vavṛjusta indrāyajvāno yajvabhiḥ spardhamānāḥ | 
pra yad divo hariva sthātarughra niravratānadhamorodasyoḥ || 
ayuyutsannanavadyasya senāmayātayanta kṣitayo navaghvāḥ | 
vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhirindrāccitayanta āyan || 
tvametān rudato jakṣataścāyodhayo rajasa indra pāre | 
avādaho diva ā dasyumuccā pra sunvataḥ stuvataḥ śaṃsamāvaḥ || 
cakrāṇāsaḥ parīṇahaṃ pṛthivyā hiraṇyena maṇinā śumbhamānāḥ | 
na hinvānāsastitirusta indraṃ pari spaśo adadhāt sūryeṇa || 
pari yadindra rodasī ubhe abubhojīrmahinā viśvataḥ sīm | 
amanyamānānabhi manyamānairnirbrahmabhiradhamo dasyumindra || 
na ye divaḥ pṛthivyā antamāpurna māyābhirdhanadāṃ paryabhūvan | 
yujaṃ vajraṃ vṛṣabhaścakra indro nirjyotiṣā tamaso ghā adukṣat || 
anu svadhāmakṣarannāpo asyāvardhata madhya ā nāvyānām | 
sadhrīcīnena manasā tamindra ojiṣṭhena hanmanāhannabhi dyūn || 
nyāvidhyadilībiśasya dṛlhā vi śṛṅghiṇamabhinacchuṣṇamindraḥ | 
yāvat taro maghavan yāvadojo vajreṇa śatrumavadhīḥ pṛtanyum || 
abhi sidhmo ajighādasya śatrūn vi tighmena vṛṣabheṇa puro.abhet | 
saṃ vajreṇāsṛjad vṛtramindraḥ pra svāṃ matimatiracchāśadānaḥ || 
āvaḥ kutsam indra yasmi cākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum | 
śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau || 
āvaḥ śamaṃ vṛṣabhaṃ tughryāsu kṣetrajeṣe maghavañchvitryaṃ ghām | 
jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ ||

Next: Hymn 34