एतायामोप गव्यन्त इन्द्रमस्माकं सु परमतिं वाव्र्धाति | अनाम्र्णः कुविदादस्य रायो गवां केतं परमावर्जते नः || उपेदहं धनदामप्रतीतं जुष्टं न शयेनो वसतिम्पतामि | इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः सतोत्र्भ्यो हव्यो अस्ति यामन || नि सर्वसेन इषुधीन्रसक्त समर्यो गा अजति यस्य वष्टि | चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि परव्र्द्ध || वधीर्हि दस्युं धनिनं घनेननेकश्चरन्नुपशाकेभिरिन्द्र | धनोरधि विषुणक ते वयायन्नयज्वनः सनकाः परेतिमीयुः || परा चिच्छीर्षा वव्र्जुस्त इन्द्रायज्वानो यज्वभिः सपर्धमानाः | पर यद दिवो हरिव सथातरुग्र निरव्रतानधमोरोदस्योः || अयुयुत्सन्ननवद्यस्य सेनामयातयन्त कषितयो नवग्वाः | वर्षायुधो न वध्रयो निरष्टाः परवद्भिरिन्द्राच्चितयन्त आयन || तवमेतान रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे | अवादहो दिव आ दस्युमुच्चा पर सुन्वतः सतुवतः शंसमावः || चक्राणासः परीणहं पर्थिव्या हिरण्येन मणिना शुम्भमानाः | न हिन्वानासस्तितिरुस्त इन्द्रं परि सपशो अदधात सूर्येण || परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम | अमन्यमानानभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र || न ये दिवः पर्थिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन | युजं वज्रं वर्षभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत || अनु सवधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम | सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि दयून || नयाविध्यदिलीबिशस्य दर्ल्हा वि शर्ङगिणमभिनच्छुष्णमिन्द्रः | यावत तरो मघवन यावदोजो वज्रेण शत्रुमवधीः पर्तन्युम || अभि सिध्मो अजिगादस्य शत्रून वि तिग्मेन वर्षभेण पुरो.अभेत | सं वज्रेणास्र्जद वर्त्रमिन्द्रः पर सवां मतिमतिरच्छाशदानः || आवः कुत्सम इन्द्र यस्मि चाकन परावो युध्यन्तं वर्षभं दशद्युम | शफच्युतो रेणुर नक्षत दयाम उच छवैत्रेयो नर्षाह्याय तस्थौ || आवः शमं वर्षभं तुग्र्यासु कषेत्रजेषे मघवञ्छ्वित्र्यं गाम | जयोक चिद अत्र तस्थिवांसो अक्रञ्छत्रूयताम अधरा वेदनाकः || etāyāmopa ghavyanta indramasmākaṃ su pramatiṃ vāvṛdhāti | anāmṛṇaḥ kuvidādasya rāyo ghavāṃ ketaṃ paramāvarjate naḥ || upedahaṃ dhanadāmapratītaṃ juṣṭaṃ na śyeno vasatimpatāmi | indraṃ namasyannupamebhirarkairyaḥ stotṛbhyo havyo asti yāman || ni sarvasena iṣudhīnrasakta samaryo ghā ajati yasya vaṣṭi | coṣkūyamāṇa indra bhūri vāmaṃ mā paṇirbhūrasmadadhi pravṛddha || vadhīrhi dasyuṃ dhaninaṃ ghanenanekaścarannupaśākebhirindra | dhanoradhi viṣuṇak te vyāyannayajvanaḥ sanakāḥ pretimīyuḥ || parā cicchīrṣā vavṛjusta indrāyajvāno yajvabhiḥ spardhamānāḥ | pra yad divo hariva sthātarughra niravratānadhamorodasyoḥ || ayuyutsannanavadyasya senāmayātayanta kṣitayo navaghvāḥ | vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhirindrāccitayanta āyan || tvametān rudato jakṣataścāyodhayo rajasa indra pāre | avādaho diva ā dasyumuccā pra sunvataḥ stuvataḥ śaṃsamāvaḥ || cakrāṇāsaḥ parīṇahaṃ pṛthivyā hiraṇyena maṇinā śumbhamānāḥ | na hinvānāsastitirusta indraṃ pari spaśo adadhāt sūryeṇa || pari yadindra rodasī ubhe abubhojīrmahinā viśvataḥ sīm | amanyamānānabhi manyamānairnirbrahmabhiradhamo dasyumindra || na ye divaḥ pṛthivyā antamāpurna māyābhirdhanadāṃ paryabhūvan | yujaṃ vajraṃ vṛṣabhaścakra indro nirjyotiṣā tamaso ghā adukṣat || anu svadhāmakṣarannāpo asyāvardhata madhya ā nāvyānām | sadhrīcīnena manasā tamindra ojiṣṭhena hanmanāhannabhi dyūn || nyāvidhyadilībiśasya dṛlhā vi śṛṅghiṇamabhinacchuṣṇamindraḥ | yāvat taro maghavan yāvadojo vajreṇa śatrumavadhīḥ pṛtanyum || abhi sidhmo ajighādasya śatrūn vi tighmena vṛṣabheṇa puro.abhet | saṃ vajreṇāsṛjad vṛtramindraḥ pra svāṃ matimatiracchāśadānaḥ || āvaḥ kutsam indra yasmi cākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum | śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau || āvaḥ śamaṃ vṛṣabhaṃ tughryāsu kṣetrajeṣe maghavañchvitryaṃ ghām | jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ || |
Sukta 033
Subpages (15):
Mantra Rig 01.033.001
Mantra Rig 01.033.002
Mantra Rig 01.033.003
Mantra Rig 01.033.004
Mantra Rig 01.033.005
Mantra Rig 01.033.006
Mantra Rig 01.033.007
Mantra Rig 01.033.008
Mantra Rig 01.033.009
Mantra Rig 01.033.010
Mantra Rig 01.033.011
Mantra Rig 01.033.012
Mantra Rig 01.033.013
Mantra Rig 01.033.014
Mantra Rig 01.033.015
Comments