Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 032

इन्द्रस्य नु वीर्याणि पर वोचं यानि चकार परथमानि वज्री | 
अहन्नहिमन्वपस्ततर्द पर वक्षणा अभिनत पर्वतानाम || 
अहन्नहिं पर्वते शिश्रियाणं तवष्टास्मै वज्रं सवर्यं ततक्ष | 
वाश्रा इव धेनवः सयन्दमाना अञ्जः समुद्रमव जग्मुरापः || 
वर्षायमाणो.अव्र्णीत सोमं तरिकद्रुकेष्वपिबत सुतस्य | 
आसायकं मघवादत्त वज्रमहन्नेनं परथमजामहीनाम || 
यदिन्द्राहन परथमजामहीनामान मायिनाममिनाः परोत मायाः | 
आत सूर्यं जनयन दयामुषासं तादीत्नाशत्रुं न किला विवित्से || 
अहन वर्त्रं वर्त्रतरं वयंसमिन्द्रो वज्रेण महता वधेन | 
सकन्धांसीव कुलिशेना विव्र्क्णाहिः शयत उपप्र्क पर्थिव्याः || 
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधं रजीषम | 
नातारीदस्य सम्र्तिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः || 
अपादहस्तो अप्र्तन्यदिन्द्रमास्य वज्रमधि सानौ जघान | 
वर्ष्णो वध्रिः परतिमानं बुभूषन पुरुत्रा वर्त्रो अशयद वयस्तः || 
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः | 
याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव || 
नीचावया अभवद वर्त्रपुत्रेन्द्रो अस्या अव वधर्जभार | 
उत्तरा सूरधरः पुत्र आसीद दानुः शये सहवत्सा न धेनुः || 
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम | 
वर्त्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः || 
दासपत्नीरहिगोपा अतिष्ठन निरुद्धा आपः पणिनेव गावः | 
अपां बिलमपिहितं यदासीद वर्त्रं जघन्वानपतद ववार || 
अश्व्यो वारो अभवस्तदिन्द्र सर्के यत तवा परत्यहन देव एकः | 
अजयो गा अजयः शूर सोममवास्र्जः सर्तवे सप्त सिन्धून || 
नास्मै विद्युन न तन्यतुः सिषेध न यां मिहमकिरद धरादुनिं च | 
इन्द्रश्च यद युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये || 
अहेर्यातारं कमपश्य इन्द्र हर्दि यत ते जघ्नुषो भीरगछत | 
नव च यन नवतिं च सरवन्तीः शयेनो न भीतोतरो रजांसि || 
इन्द्रो यातो.अवसितस्य राजा शमस्य च शर्ङगिणो वज्रबाहुः | 
सेदु राजा कषयति चर्षणीनामरान न नेमिः परि ता बभूव ||
indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī | 
ahannahimanvapastatarda pra vakṣaṇā abhinat parvatānām || 
ahannahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa | 
vāśrā iva dhenavaḥ syandamānā añjaḥ samudramava jaghmurāpaḥ || 
vṛṣāyamāṇo.avṛṇīta somaṃ trikadrukeṣvapibat sutasya | 
āsāyakaṃ maghavādatta vajramahannenaṃ prathamajāmahīnām || 
yadindrāhan prathamajāmahīnāmān māyināmamināḥ prota māyāḥ | 
āt sūryaṃ janayan dyāmuṣāsaṃ tādītnāśatruṃ na kilā vivitse || 
ahan vṛtraṃ vṛtrataraṃ vyaṃsamindro vajreṇa mahatā vadhena | 
skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ || 
ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādhaṃ ṛjīṣam | 
nātārīdasya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣaindraśatruḥ || 
apādahasto apṛtanyadindramāsya vajramadhi sānau jaghāna | 
vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ || 
nadaṃ na bhinnamamuyā śayānaṃ mano ruhāṇā ati yantyāpaḥ | 
yāścid vṛtro mahinā paryatiṣṭhat tāsāmahiḥ patsutaḥśīrbabhūva || 
nīcāvayā abhavad vṛtraputrendro asyā ava vadharjabhāra | 
uttarā sūradharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ || 
atiṣṭhantīnāmaniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃśarīram | 
vṛtrasya niṇyaṃ vi carantyāpo dīrghaṃ tama āśayadindraśatruḥ || 
dāsapatnīrahighopā atiṣṭhan niruddhā āpaḥ paṇineva ghāvaḥ | 
apāṃ bilamapihitaṃ yadāsīd vṛtraṃ jaghanvānapatad vavāra || 
aśvyo vāro abhavastadindra sṛke yat tvā pratyahan deva ekaḥ | 
ajayo ghā ajayaḥ śūra somamavāsṛjaḥ sartave sapta sindhūn || 
nāsmai vidyun na tanyatuḥ siṣedha na yāṃ mihamakirad dhrāduniṃ ca | 
indraśca yad yuyudhāte ahiścotāparībhyo maghavā vi jighye || 
aheryātāraṃ kamapaśya indra hṛdi yat te jaghnuṣo bhīraghachat | 
nava ca yan navatiṃ ca sravantīḥ śyeno na bhītoataro rajāṃsi || 
indro yāto.avasitasya rājā śamasya ca śṛṅghiṇo vajrabāhuḥ | 
sedu rājā kṣayati carṣaṇīnāmarān na nemiḥ pari tā babhūva ||

Next: