Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 031

तवमग्ने परथमो अङगिरा रषिर्देवो देवानामभवः शिवः सखा | 
तव वरते कवयो विद्मनापसो.अजायन्त मरुतो भराजद्र्ष्टयः || 
तवमग्ने परथमो अङगिरस्तमः कविर्देवानां परि भूषसिव्रतम | 
विभुर्विश्वस्मै भुवनाय मेधिरो दविमाता शयुः कतिधा चिदायवे || 
तवमग्ने परथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते | 
अरेजेतां रोदसी होत्र्वूर्ये.असघ्नोर्भारमयजो महोवसो || 
तवमग्ने मनवे दयामवाशयः पुरूरवसे सुक्र्ते सुक्र्त्तरः | 
शवात्रेण यत पित्रोर्मुच्यसे पर्या तवा पूर्वमनयन्नापरं पुनः || 
तवमग्ने वर्षभः पुष्टिवर्धन उद्यतस्रुचे भवसि शरवाय्यः | 
य आहुतिं परि वेदा वषट्क्र्तिमेकायुरग्रे विश आविवाससि || 
तवमग्ने वर्जिनवर्तनिं नरं सक्मन पिपर्षि विदथे विचर्षणे | 
यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित सम्र्ताहंसि भूयसः || 
तवं तमग्ने अम्र्तत्व उत्तमे मर्तं दधासि शरवसे दिवे दिवे | 
यस्तात्र्षाण उभयाय जन्मने मयः कर्णोषि परया च सूरये || 
तवं नो अग्ने सनये धनानां यशसं कारुं कर्णुहि सतवानः | 
रध्याम कर्मापसा नवेन देवैर्द्यावाप्र्थिवी परावतं नः || 
तवं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जाग्र्विः | 
तनूक्र्द बोधि परमतिश्च कारवे तवं कल्याण वसु विश्वमोपिषे || 
तवमग्ने परमतिस्त्वं पितासि नस्त्वं वयस्क्र्त तव जामयो वयम | 
सं तवा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति वरतपामदाभ्य || 
तवामग्ने परथममायुमायवे देवा अक्र्ण्वन नहुषस्य विश्पतिम | 
इळामक्र्ण्वन मनुषस्य शासनीं पितुर्यत पुत्रो ममकस्य जायते || 
तवं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य | 
तराता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव वरते || 
तवमग्ने यज्यवे पायुरन्तरो.अनिषङगाय चतुरक्ष इध्यसे | 
यो रातहव्यो.अव्र्काय धायसे कीरेश्चिन मन्त्रं मनसावनोषि तम || 
तवमग्न उरुशंसाय वाघते सपार्हं यद रेक्णः परमं वनोषि तत | 
आध्रस्य चित परमतिरुच्यसे पिता पर पाकंशास्सि पर दिशो विदुष्टरः || 
तवमग्ने परयतदक्षिणं नरं वर्मेव सयूतं परि पासि विश्वतः | 
सवादुक्षद्मा यो वसतौ सयोनक्र्ज्जीवयाजं यजते सोपमा दिवः || 
इमामग्ने शरणिं मीम्र्षो न इममध्वानं यमगाम दूरात | 
आपिः पिता परमतिः सोम्यानां भर्मिरस्य रषिक्र्न मर्त्यानाम || 
मनुष्वदग्ने अङगिरस्वदङगिरो ययातिवत सदने पूर्ववच्छुचे | 
अछ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च परियम || 
एतेनाग्ने बरह्मणा वाव्र्धस्व शक्ती वा यत ते चक्र्मा विदा वा | 
उत पर णेष्यभि वस्यो अस्मान सं नः सर्ज सुमत्या वाजवत्या ||
tvamaghne prathamo aṅghirā ṛṣirdevo devānāmabhavaḥ śivaḥ sakhā | 
tava vrate kavayo vidmanāpaso.ajāyanta maruto bhrājadṛṣṭayaḥ || 
tvamaghne prathamo aṅghirastamaḥ kavirdevānāṃ pari bhūṣasivratam | 
vibhurviśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cidāyave || 
tvamaghne prathamo mātariśvana āvirbhava sukratūyā vivasvate | 
arejetāṃ rodasī hotṛvūrye.asaghnorbhāramayajo mahovaso || 
tvamaghne manave dyāmavāśayaḥ purūravase sukṛte sukṛttaraḥ | 
śvātreṇa yat pitrormucyase paryā tvā pūrvamanayannāparaṃ punaḥ || 
tvamaghne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ | 
ya āhutiṃ pari vedā vaṣaṭkṛtimekāyuraghre viśa āvivāsasi || 
tvamaghne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe | 
yaḥ śūrasātā paritakmye dhane dabhrebhiścit samṛtāhaṃsi bhūyasaḥ || 
tvaṃ tamaghne amṛtatva uttame martaṃ dadhāsi śravase dive dive | 
yastātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi prayaā ca sūraye || 
tvaṃ no aghne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ | 
ṛdhyāma karmāpasā navena devairdyāvāpṛthivī prāvataṃ naḥ || 
tvaṃ no aghne pitrorupastha ā devo deveṣvanavadya jāghṛviḥ | 
tanūkṛd bodhi pramatiśca kārave tvaṃ kalyāṇa vasu viśvamopiṣe || 
tvamaghne pramatistvaṃ pitāsi nastvaṃ vayaskṛt tava jāmayo vayam | 
saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapāmadābhya || 
tvāmaghne prathamamāyumāyave devā akṛṇvan nahuṣasya viśpatim | 
iḷāmakṛṇvan manuṣasya śāsanīṃ pituryat putro mamakasya jāyate || 
tvaṃ no aghne tava deva pāyubhirmaghono rakṣa tanvaśca vandya | 
trātā tokasya tanaye ghavāmasyanimeṣaṃ rakṣamāṇastava vrate || 
tvamaghne yajyave pāyurantaro.aniṣaṅghāya caturakṣa idhyase | 
yo rātahavyo.avṛkāya dhāyase kīreścin mantraṃ manasāvanoṣi tam || 
tvamaghna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat | 
ādhrasya cit pramatirucyase pitā pra pākaṃśāssi pra diśo viduṣṭaraḥ || 
tvamaghne prayatadakṣiṇaṃ naraṃ varmeva syūtaṃ pari pāsi viśvataḥ | 
svādukṣadmā yo vasatau syonakṛjjīvayājaṃ yajate sopamā divaḥ || 
imāmaghne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamaghāma dūrāt | 
āpiḥ pitā pramatiḥ somyānāṃ bhṛmirasy ṛṣikṛn martyānām || 
manuṣvadaghne aṅghirasvadaṅghiro yayātivat sadane pūrvavacchuce | 
acha yāhyā vahā daivyaṃ janamā sādaya barhiṣi yakṣi ca priyam || 
etenāghne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā | 
uta pra ṇeṣyabhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā ||