Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 030

आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम | 
मंहिष्ठं सिञ्च इन्दुभिः || 
शतं वा यः शुचीनां सहस्रं वा समाशिराम | 
एदु निम्नं न रीयते || 
सं यन मदाय शुष्मिण एना हयस्योदरे | 
समुद्रो न वयचो दधे || 
अयमु ते समतसि कपोत इव गर्भधिम | 
वचस्तच्चिन न ओहसे || 
सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते | 
विभूतिरस्तुसून्र्ता || 
ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो | 
समन्येषु बरवावहै || 
योगे-योगे तवस्तरं वाजे-वाजे हवामहे | 
सखाय इन्द्रमूतये || 
आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः | 
वाजेभिरुप नो हवम || 
अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम | 
यं ते पूर्वं पिता हुवे || 
तं तवा वयं विश्ववारा शास्महे पुरुहूत | 
सखे वसो जरित्र्भ्यः || 
अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम | 
सखे वज्रिन सखीनाम || 
तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु | 
यथा त उश्मसीष्टये || 
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः | 
कषुमन्तो याभिर्मदेम || 
आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः | 
रणोरक्षं न चक्र्योह || 
आ यद दुवः शतक्रतवा कामं जरितॄणाम | 
रणोरक्षं न शचीभिः || 
शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि | 
स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो.अदात || 
आश्विनावश्वावत्येषा यतं शवीरया गोमद दस्रा हिरण्यवत || 
समानयोजनो हि वां रथो दस्रावमर्त्यः | 
समुद्रे अश्विनेयते || 
वयघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः | 
परि दयामन्यदीयते || 
कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये | 
कं नक्षसे विभावरि || 
वयं हि ते अमन्मह्यान्तादा पराकात | 
अश्वे न चित्रे अरुषि || 
तवं तयेभिरा गहि वाजेभिर्दुहितर्दिवः | 
अस्मे रयिं निधारय ||
ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum | 
maṃhiṣṭhaṃ siñca indubhiḥ || 
śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām | 
edu nimnaṃ na rīyate || 
saṃ yan madāya śuṣmiṇa enā hyasyodare | 
samudro na vyaco dadhe || 
ayamu te samatasi kapota iva gharbhadhim | 
vacastaccin na ohase || 
stotraṃ rādhānāṃ pate ghirvāho vīra yasya te | 
vibhūtirastusūnṛtā || 
ūrdhvastiṣṭhā na ūtaye.asmin vāje śatakrato | 
samanyeṣu bravāvahai || 
yoghe-yoghe tavastaraṃ vāje-vāje havāmahe | 
sakhāya indramūtaye || 
ā ghā ghamad yadi śravat sahasriṇībhirūtibhiḥ | 
vājebhirupa no havam || 
anu pratnasyaukaso huve tuvipratiṃ naram | 
yaṃ te pūrvaṃ pitā huve || 
taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta | 
sakhe vaso jaritṛbhyaḥ || 
asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām | 
sakhe vajrin sakhīnām || 
tathā tadastu somapāḥ sakhe vajrin tathā kṛṇu | 
yathā ta uśmasīṣṭaye || 
revatīrnaḥ sadhamāda indre santu tuvivājāḥ | 
kṣumanto yābhirmadema || 
ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇaviyānaḥ | 
ṛṇorakṣaṃ na cakryoh || 
ā yad duvaḥ śatakratavā kāmaṃ jaritṝṇām | 
ṛṇorakṣaṃ na śacībhiḥ || 
śaśvadindraḥ popruthadbhirjighāya nānadadbhiḥ śāśvasadbhirdhanāni | 
sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no.adāt || 
āśvināvaśvāvatyeṣā yataṃ śavīrayā ghomad dasrā hiraṇyavat || 
samānayojano hi vāṃ ratho dasrāvamartyaḥ | 
samudre aśvineyate || 
vyaghnyasya mūrdhani cakraṃ rathasya yemathuḥ | 
pari dyāmanyadīyate || 
kasta uṣaḥ kadhapriye bhuje marto amartye | 
kaṃ nakṣase vibhāvari || 
vayaṃ hi te amanmahyāntādā parākāt | 
aśve na citre aruṣi || 
tvaṃ tyebhirā ghahi vājebhirduhitardivaḥ | 
asme rayiṃ nidhāraya ||

Next: Hymn 31
Subpages (22): View All
Comments