आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम | मंहिष्ठं सिञ्च इन्दुभिः || शतं वा यः शुचीनां सहस्रं वा समाशिराम | एदु निम्नं न रीयते || सं यन मदाय शुष्मिण एना हयस्योदरे | समुद्रो न वयचो दधे || अयमु ते समतसि कपोत इव गर्भधिम | वचस्तच्चिन न ओहसे || सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते | विभूतिरस्तुसून्र्ता || ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो | समन्येषु बरवावहै || योगे-योगे तवस्तरं वाजे-वाजे हवामहे | सखाय इन्द्रमूतये || आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः | वाजेभिरुप नो हवम || अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम | यं ते पूर्वं पिता हुवे || तं तवा वयं विश्ववारा शास्महे पुरुहूत | सखे वसो जरित्र्भ्यः || अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम | सखे वज्रिन सखीनाम || तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु | यथा त उश्मसीष्टये || रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः | कषुमन्तो याभिर्मदेम || आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः | रणोरक्षं न चक्र्योह || आ यद दुवः शतक्रतवा कामं जरितॄणाम | रणोरक्षं न शचीभिः || शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि | स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो.अदात || आश्विनावश्वावत्येषा यतं शवीरया गोमद दस्रा हिरण्यवत || समानयोजनो हि वां रथो दस्रावमर्त्यः | समुद्रे अश्विनेयते || वयघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः | परि दयामन्यदीयते || कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये | कं नक्षसे विभावरि || वयं हि ते अमन्मह्यान्तादा पराकात | अश्वे न चित्रे अरुषि || तवं तयेभिरा गहि वाजेभिर्दुहितर्दिवः | अस्मे रयिं निधारय || ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum | maṃhiṣṭhaṃ siñca indubhiḥ || śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām | edu nimnaṃ na rīyate || saṃ yan madāya śuṣmiṇa enā hyasyodare | samudro na vyaco dadhe || ayamu te samatasi kapota iva gharbhadhim | vacastaccin na ohase || stotraṃ rādhānāṃ pate ghirvāho vīra yasya te | vibhūtirastusūnṛtā || ūrdhvastiṣṭhā na ūtaye.asmin vāje śatakrato | samanyeṣu bravāvahai || yoghe-yoghe tavastaraṃ vāje-vāje havāmahe | sakhāya indramūtaye || ā ghā ghamad yadi śravat sahasriṇībhirūtibhiḥ | vājebhirupa no havam || anu pratnasyaukaso huve tuvipratiṃ naram | yaṃ te pūrvaṃ pitā huve || taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta | sakhe vaso jaritṛbhyaḥ || asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām | sakhe vajrin sakhīnām || tathā tadastu somapāḥ sakhe vajrin tathā kṛṇu | yathā ta uśmasīṣṭaye || revatīrnaḥ sadhamāda indre santu tuvivājāḥ | kṣumanto yābhirmadema || ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇaviyānaḥ | ṛṇorakṣaṃ na cakryoh || ā yad duvaḥ śatakratavā kāmaṃ jaritṝṇām | ṛṇorakṣaṃ na śacībhiḥ || śaśvadindraḥ popruthadbhirjighāya nānadadbhiḥ śāśvasadbhirdhanāni | sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no.adāt || āśvināvaśvāvatyeṣā yataṃ śavīrayā ghomad dasrā hiraṇyavat || samānayojano hi vāṃ ratho dasrāvamartyaḥ | samudre aśvineyate || vyaghnyasya mūrdhani cakraṃ rathasya yemathuḥ | pari dyāmanyadīyate || kasta uṣaḥ kadhapriye bhuje marto amartye | kaṃ nakṣase vibhāvari || vayaṃ hi te amanmahyāntādā parākāt | aśve na citre aruṣi || tvaṃ tyebhirā ghahi vājebhirduhitardivaḥ | asme rayiṃ nidhāraya || |