MANTRA NUMBER: Mantra 6 of Sukta 29 of Mandal 1 of Rig Veda Mantra 6 of Varga 27 of Adhyaya 2 of Ashtak 1 of Rig Veda Mantra 74 of Anuvaak 6 of Mandal 1 of Rig Veda
MANTRA DEFINITIONS: ऋषि: (Rishi) :- शुनःशेप आजीगर्तिः देवता (Devataa) :- इन्द्र: छन्द: (Chhand) :- विराट्पङ्क्ति स्वर: (Swar) :- पञ्चमः
THE MANTRA
The Mantra with meters (Sanskrit) पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
The Mantra without meters (Sanskrit) पताति कुण्डृणाच्या दूरं वातो वनादधि । आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
The Mantra's transliteration in English patāti kuṇḍṛṇācyā dūraṁ vāto vanād adhi | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ॥
The Pada Paath (Sanskrit) पता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वातः॑ । वना॑त् । अधि॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वी॒ऽम॒घ॒ ॥
The Pada Paath - transliteration patāti | kuṇḍṛṇācyā | dūram | vātaḥ | vanāt | adhi | ā | tu | naḥ | indra | śaṃsaya | goṣu | aśveṣu | śubhriṣu | sahasreṣu | tuvī-magha ॥ महर्षि दयानन्द सरस्वती Maharshi Dayaananda Saraswati
|