Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 029

यच्चिद धि सत्य सोमपा अनाशस्ता इव समसि | 
आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ || 
शिप्रिन वाजानां पते शचीवस्तव दंसना | 
आ ... || 
नि षवापया मिथूद्र्शा सस्तामबुध्यमाने | 
आ ... || 
ससन्तु तया अरातयो बोधन्तु शूर रातयः | 
आ ... || 
समिन्द्र गर्दभं मर्ण नुवन्तं पापयामुया | 
आ ... || 
पताति कुण्ड्र्णाच्या दूरं वातो वनादधि | 
आ ... || 
सर्वं परिक्रोशं जहि जम्भया कर्कदाश्वम | 
आ ... ||
yaccid dhi satya somapā anāśastā iva smasi | 
ā tū na indra śaṃsaya ghoṣvaśveṣu subhriṣu sahasreṣu tuvīmagha || 
śiprin vājānāṃ pate śacīvastava daṃsanā | 
ā ... || 
ni ṣvāpayā mithūdṛśā sastāmabudhyamāne | 
ā ... || 
sasantu tyā arātayo bodhantu śūra rātayaḥ | 
ā ... || 
samindra ghardabhaṃ mṛṇa nuvantaṃ pāpayāmuyā | 
ā ... || 
patāti kuṇḍṛṇācyā dūraṃ vāto vanādadhi | 
ā ... || 
sarvaṃ parikrośaṃ jahi jambhayā kṛkadāśvam | 
ā ... ||