यच्चिद धि सत्य सोमपा अनाशस्ता इव समसि | आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ || शिप्रिन वाजानां पते शचीवस्तव दंसना | आ ... || नि षवापया मिथूद्र्शा सस्तामबुध्यमाने | आ ... || ससन्तु तया अरातयो बोधन्तु शूर रातयः | आ ... || समिन्द्र गर्दभं मर्ण नुवन्तं पापयामुया | आ ... || पताति कुण्ड्र्णाच्या दूरं वातो वनादधि | आ ... || सर्वं परिक्रोशं जहि जम्भया कर्कदाश्वम | आ ... || yaccid dhi satya somapā anāśastā iva smasi | ā tū na indra śaṃsaya ghoṣvaśveṣu subhriṣu sahasreṣu tuvīmagha || śiprin vājānāṃ pate śacīvastava daṃsanā | ā ... || ni ṣvāpayā mithūdṛśā sastāmabudhyamāne | ā ... || sasantu tyā arātayo bodhantu śūra rātayaḥ | ā ... || samindra ghardabhaṃ mṛṇa nuvantaṃ pāpayāmuyā | ā ... || patāti kuṇḍṛṇācyā dūraṃ vāto vanādadhi | ā ... || sarvaṃ parikrośaṃ jahi jambhayā kṛkadāśvam | ā ... || |