Rig Veda‎ > ‎Mandal 01‎ > ‎

Sukta 028

यत्र गरावा पर्थुबुध्न ऊर्ध्वो भवति सोतवे | 
उलूखलसुतानामवेद विन्द्र जल्गुलः || 
यत्र दवाविव जघनाधिषवण्या कर्ता | 
उलू... || 
यत्र नार्यपच्यवमुपच्यवं च शिक्षते | 
उलू... || 
यत्र मन्थां विबध्नते रश्मीन यमितवा इव | 
उलू... || 
यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे | 
इह दयुमत्तमं वद यजतामिव दुन्दुभिः || 
उत सम ते वनस्पते वातो वि वात्यग्रमित | 
अथो इन्द्राय पातवे सुनु सोममुलूखल || 
आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः | 
हरी इवान्धांसि बप्सता || 
ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः | 
इन्द्राय मधुमत सुतम || 
उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज | 
नि धेहि गोरधि तवचि ||
yatra ghrāvā pṛthubudhna ūrdhvo bhavati sotave | 
ulūkhalasutānāmaved vindra jalghulaḥ || 
yatra dvāviva jaghanādhiṣavaṇyā kṛtā | 
ulū... || 
yatra nāryapacyavamupacyavaṃ ca śikṣate | 
ulū... || 
yatra manthāṃ vibadhnate raśmīn yamitavā iva | 
ulū... || 
yaccid dhi tvaṃ ghṛheghṛha ulūkhalaka yujyase | 
iha dyumattamaṃ vada yajatāmiva dundubhiḥ || 
uta sma te vanaspate vāto vi vātyaghramit | 
atho indrāya pātave sunu somamulūkhala || 
āyajī vājasātamā tā hyuccā vijarbhṛtaḥ | 
harī ivāndhāṃsi bapsatā || 
tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ | 
indrāya madhumat sutam || 
ucchiṣṭaṃ camvorbhara somaṃ pavitra ā sṛja | 
ni dhehi ghoradhi tvaci ||