यत्र गरावा पर्थुबुध्न ऊर्ध्वो भवति सोतवे | उलूखलसुतानामवेद विन्द्र जल्गुलः || यत्र दवाविव जघनाधिषवण्या कर्ता | उलू... || यत्र नार्यपच्यवमुपच्यवं च शिक्षते | उलू... || यत्र मन्थां विबध्नते रश्मीन यमितवा इव | उलू... || यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे | इह दयुमत्तमं वद यजतामिव दुन्दुभिः || उत सम ते वनस्पते वातो वि वात्यग्रमित | अथो इन्द्राय पातवे सुनु सोममुलूखल || आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः | हरी इवान्धांसि बप्सता || ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः | इन्द्राय मधुमत सुतम || उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज | नि धेहि गोरधि तवचि || yatra ghrāvā pṛthubudhna ūrdhvo bhavati sotave | ulūkhalasutānāmaved vindra jalghulaḥ || yatra dvāviva jaghanādhiṣavaṇyā kṛtā | ulū... || yatra nāryapacyavamupacyavaṃ ca śikṣate | ulū... || yatra manthāṃ vibadhnate raśmīn yamitavā iva | ulū... || yaccid dhi tvaṃ ghṛheghṛha ulūkhalaka yujyase | iha dyumattamaṃ vada yajatāmiva dundubhiḥ || uta sma te vanaspate vāto vi vātyaghramit | atho indrāya pātave sunu somamulūkhala || āyajī vājasātamā tā hyuccā vijarbhṛtaḥ | harī ivāndhāṃsi bapsatā || tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ | indrāya madhumat sutam || ucchiṣṭaṃ camvorbhara somaṃ pavitra ā sṛja | ni dhehi ghoradhi tvaci || |